SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ २] मन्त्रकल्प संग्रह मोहान्धकारनिकराक्कंकरप्रभावा, साभारती भवतु जाडयतमश्छिदे नः ||५|| शून्यात्मकोऽहमपरं स्वकसंगतोऽपि, कुर्वन्नगण्यमिह पूर्वपदोऽधिकां तु । सङ्ख्यां यदेकपुरतः स्थितिमाप्य लेभे, काव्ये वन्दे विनिर्जितगुरून्स्व गुरून्धिया तान् ||६|| दुष्कर्म्मकण्टकिकटुद्रुममूलभेद नेमिप्रभं सुललितं प्रभयाभिराममः । सद्भावदेवविनतं कोपमानं, सानन्दमुज्झितगुरु स्वगुरु नमामि ||७|| वाचालयत्यनुकलं विकलं जिनेन्द्र भक्ति स्ततोऽहमिति संस्तवने प्रसक्तः । सद्भिः प्रशान्तमतिमद्भिरतो विमृश्यं, सेष्यं मनो नहि विधेयमिहाञ्जलिस्तत || || मुधाकृतसुधालहरीसमूहे, दोषेक्षिरणः खलु खलाः सततं भवन्ति । स्वादून्मृदुन्नपि तरून करभा विहायापीच्छन्ति हा sarsaft प्रवसतामिह सत्कवीनां, वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णे जपः प्रकृतितः कलुषाशयोऽपि, चित्रं तु दक्षिणरवः प्रतिकूलताकृत ॥१०॥ कटुककण्टकिनः करीरान ॥१॥ निर्यातमब्धितलतो हरकण्ठमाप्य · पीयूषदीधितियुतं तु विहाय मन्ये । सर्पालिदुर्ज्जनकुलेषु विषं सुखेन, तस्थौ मुखांकुटमनस्सु सुवापनन्दि ॥ ११ ॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy