________________
२]
मन्त्रकल्प संग्रह
मोहान्धकारनिकराक्कंकरप्रभावा,
साभारती भवतु जाडयतमश्छिदे नः ||५||
शून्यात्मकोऽहमपरं स्वकसंगतोऽपि,
कुर्वन्नगण्यमिह पूर्वपदोऽधिकां तु ।
सङ्ख्यां यदेकपुरतः स्थितिमाप्य लेभे,
काव्ये
वन्दे विनिर्जितगुरून्स्व गुरून्धिया तान् ||६||
दुष्कर्म्मकण्टकिकटुद्रुममूलभेद
नेमिप्रभं सुललितं प्रभयाभिराममः । सद्भावदेवविनतं कोपमानं,
सानन्दमुज्झितगुरु स्वगुरु नमामि ||७||
वाचालयत्यनुकलं विकलं जिनेन्द्र
भक्ति स्ततोऽहमिति संस्तवने प्रसक्तः ।
सद्भिः प्रशान्तमतिमद्भिरतो विमृश्यं,
सेष्यं मनो नहि विधेयमिहाञ्जलिस्तत || || मुधाकृतसुधालहरीसमूहे, दोषेक्षिरणः खलु खलाः सततं भवन्ति ।
स्वादून्मृदुन्नपि तरून करभा विहायापीच्छन्ति
हा sarsaft प्रवसतामिह सत्कवीनां,
वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णे जपः प्रकृतितः कलुषाशयोऽपि,
चित्रं तु दक्षिणरवः प्रतिकूलताकृत ॥१०॥
कटुककण्टकिनः करीरान ॥१॥
निर्यातमब्धितलतो हरकण्ठमाप्य
·
पीयूषदीधितियुतं तु विहाय मन्ये ।
सर्पालिदुर्ज्जनकुलेषु विषं सुखेन,
तस्थौ मुखांकुटमनस्सु सुवापनन्दि ॥ ११ ॥