SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री मन्त्राधिराज-यन्त्रोद्धार पक्षद्वयेऽपि मलिनः खलु कौशिकोऽयं, दोषाकरेऽपि हि कलंकिनि बद्धरागः । - वित्रासहेतुरपि वामरवोऽपि बाढं, शास्त्राध्वनि प्रवसतामिह हर्षकार्ये ॥१२॥ साधौ सुधारसमसद्वचनप्रताने कानेककूटनिलयस्य खलस्य चिन्ता । प्रद्योतने द्यु तिमतीव वितन्वतीव जागति किं जगति कस्तमसोऽवकाशः ॥१३।। अब्धौ विधौ मखविधौ फण-भृन्निवासे, - मोहात्सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यघ शिखि प्रहते विषात, .. शास्त्येव सत्यपकृताऽखिललोक शोके ।।१४।। शक्रस्तव स्तवनमस्तगुणौघसंख्य वाचस्पतेरपि समानमतिर्न कर्तुम् । मीनाति वीतमतिकः सिकताकणान्कः, कूलकषाविपुलकूलतले सुराणाम् ।।१५।। निर्देवतो बत नरोविबलो विदन्तो, .. दन्तीव शूकर इवातिवपुर्विदंष्ट्रः । चक्रीव द्वेवतवपुजितशत्रु जातः, ... . सञ्जातचित्तनिचयः पुरुषश्चकास्ति ॥१६॥ केचित्सुरा इह भवे हितमाचरन्ति, ___ नामुत्र केचिदिह नो परलोक एव । वामासुतः पुनरसाविह विघ्नहर्ता, दाता श्रियां परभवे शिवसौख्यहेतुः ।।१७।। बाल्येऽपि देवपतिसंस्तुतपादपद्म, युग्मस्य संस्तवनमस्य ततः करिष्ये ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy