SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ४] मन्त्रकल्प संग्रह कमा मन्त्राधिराजजिनभर्तुरमर्त्यनागे किं माद्यतीह न गजाः प्रमदा भवन्ति ।।१८।। इति प्रस्तावना दाता जितेन्द्रिय चयोऽथ निरामयश्चा sमायो दया हृदयो विनयावनम्रः। . . स्नातः प्रशस्तदिवसे सितधौतवस्त्रः, शिष्यो गहीतफलपुष्पसमृद्धगन्धः ।।१६।। संपूज्य पार्श्व जिनबिम्बमुपोष्य कृत्वा, . वाचाम्लमुत्तमतपः पवनेऽब्जचारे। . सज्ज्ञानचन्द्रधवलीकृतविश्वविश्वं, ब्रह्मव्रतस्थिरतरं गुरुमित्थमाह ॥२०॥ (युग्मम्) कृत्वा प्रसादमसमं मयि पादलग्ने, मग्ने जडत्वजलधौ यदि योग्यताऽस्ति। . मन्त्राधिराज वरयन्त्रयुतं तु मन्त्र, . पात्रे निधेहि भगवन् करुणां विधेहि ।।२१॥ यज्जानुनाभिमुखमस्तकमस्य पञ्च तत्त्वाक्षरैस्तु सकलीकरणं विधाय। अभ्यचिते श्रवसि मन्त्रमथ त्रिवारं .. पाणौ क्षिपेद्गुरुरमुष्य सुवर्णमम्भः ।।२२॥ क्षेत्र सुबीजमिव मे भवतां प्रसादान् मन्त्रः प्रभो सफलतां कलयत्वमोघः । इत्थं वदन्नमति पादयुगं गुरुणां, शिष्यो यतो भवति कार्यकरः प्रणामः ।।२३।। इति प्रस्तावनाप्रदानविधिर्नाम प्रथमः पटलः ॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy