________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
. प्रथमः पटलं कल्याणांकुरवारिदः शमसुधाद्धिः सुधादीधितिः कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीठकल्पद्रुमः । मोहध्वान्तततिप्रदीपकलिका संस्तारनिस्तारकृत भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः ॥१॥ भ्रू भङ्गमङ्गनदधे नयने नयास्ते
दध्रन शस्त्रमपि नो परुषं बभाषे। कामं जिगाय निरुपायममाययैव.. मेव प्रणम्रकमलः स शिवाय देवः ।।२।। श्वभ्रप्रदाऽशुचिरिति प्रथितेतिदोषां __ योषां हि संयमवधूवशगो हि हित्वा । बंभ्राम मुक्तिललनांगमनाः सरागो,
नीरागतायुगपि यच्छतु शं स पार्श्वः ।।३।। अन्तःस्फुर द्रुचिरसंचितसप्ततत्त्व
कोटीपतिजिनपतिः प्रकटध्वजोऽस्तु । वामासुतः फणमिषात्फणिनोऽस्यविश्व
. विश्वातिसंहतिहरो व्यवहारिवद्यः ॥४॥ . अज्ञोऽपि विज्ञजनविस्मयकारिकाव्यं,
.यस्याः प्रसादलवमाप्य जनस्तनोति ।