________________
२०]
दद्यान्मतानि
गाङ्ग ेय
श्येना
मन्त्रकल्प संग्रह
भः
विजयाजित शत्रु पुत्रोऽ
योध्या जनिजिनपतिस्त्वजितो द्वितीयः । ६८ ।।
शतचतुष्टय चापदेहः श्रावस्ति पूः कृतजनिस्तुरगाद्विताङ्ग । जितारितनयो विनयान्नतोय
श्री शंभव प्रभवता शिवतातये नः ॥६
सिद्धार्थं संवर सुतः कपिपोत चिह्नो
ऽयोध्याज निर्मथितमन्मथ संकथस्तु ।
हेमद्यतिः खशरवहिन ३५० धनुः शरीरे
मानोऽभिनंदन जिनो भविनः पुनातु ॥७०॥
हेमद्य तिस्त्रयधनुः शतदेहमानोऽ
कौचांकितः
सुरनतः
योध्याजनिनृपतिमेघरथाङ्कजन्मा । किलमङ्गलाय
भूयादयं सुमतिदः सुमतिजिनेशः ॥ ७१ ॥
पञ्चाशताद्विशततापतनुः सुसीमा
कोशाम्ब भूः
वाराणसीकृतजनि: फरणपञ्चकांको
श्रीमद्वराभिधनपप्रभवो विभूति । कृतजनिर्जलजाङ्गलक्ष्मा पद्मप्रभोऽरुण तनुवितनोतु
हेमद्यतिः शतधनुर्द्वितीय प्रमाणः ।
श्रीमत्प्रतिष्ठ पृथिवी तनयो विभुति
सत्स्वस्तिको जिनपतिर्ददतां सुपार्श्वः । ७३ ।
ब्योमेषु शीत रुचि संख्य धनुः प्रमाणः
देव: ||७२ ||
श्रीलक्ष्मणा जठर भूर्महसे न सूनुः ।
चन्द्राङ्क चन्द्र रुचिचन्द्रपुरी सुजन्मा
चन्द्रप्रभः प्रभवता भवती भिदेनः ॥ ७४ ॥
काकंदकीकृत जनिः शतचाप तुङ्गों
रामाङ्ग भूर्धवलरुग्मकराङ्गचिह्नः ।
।