________________
श्री मन्त्राधिराज-यन्त्रोद्धार
[१६
श्वेता मरालगमना सुममालिनीशं
दद्यादसि वरफलं फलकं वहन्ती ।।६१।। कूष्माण्डिनी २२ कनककान्तिरिभारियाना
पाशाम्र लंबि सृणि सत्फलमावहन्ती । मुद्रद्वयं करकटीतटगं च नेमि--
. नाथक्रमाम्बुज युगं शिवदा नमन्तो । ६२॥ पद्मावती२३ भुजंगराजवधूविधूत
विघ्मा सुवर्णतनु कुक्कुट सर्पयाना। पाशाम्बुजां चितकरा त्रिफरणाढ्यमौलिः
· पायात्फलांकुश विराजितवामपाणिः ॥६३।। सिद्धाथिका 'नवतमालदलालिनील
रुक् पस्तिका भयकरा नखरायुधांका।। वोणाफलांकित भुज द्वितीया हि भव्या
- नव्याजिनेन्द्र पदपंकजबद्धभक्तिः ।।६४।। श्रीअश्वसेन तनयं विनयावनम्रा ध्यायन्ति
ये स्वहृदये विकृत न्यकृत्या। • यक्षांगना जिनपती निवतान्नतालयः . आराधयन्ति सततं दुरितं हरन्त्यः ।।६५।। इति यक्षिप्यः, एतस्य लाञ्छनसनु छवि देह
____नामानुवाद जननी जनकाभिधानैः । - स्तोष्ये जिनानहमिमान वलये स्थिताश्च
षष्ठेऽधुनेह परतो हितहेतवेऽपि ।।६६।। श्रीनाभिभूपमरुदेवि सुतो वृषांको
गांगेय गौर शतपञ्चधनुः प्रमाणः । संसारसागर विसारतरी विनीता।
. स्वामी शिवं दिशतु मे स युगादिनाथः ।।६७॥ अष्टापदा तिधरो द्विरवेन्द्रचिह्नः . .. पचाशती शतचतुष्टय चापतुङ्गः ।