________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
. देवेन्द्र वन्द्य चरणः सुविधिविभूति
- सग्रोव भू वितरतां मम पुष्पदन्तः ।।७।। श्रीवत्सयुग नवति चाप तनुप्रमाणो
नन्दा सुतो दृढरथान्वय मण्डितोऽयम् । उत्तप्त हेमरुचि भद्दिलप: सुजन्मा
. श्रीशीतलोऽवतु जनं कलशील लीलः ।।७६।। श्रेयांस एष कलधौत समोह्य शीतिः
- चापोच्चदेह इह गण्डकलाञ्छनस्तु । श्रीविष्णुभूमिपतिविष्णुवधूतनुजः
. . श्रेयांसि यच्छतु सुसिंह पुराधिजन्मा ॥७७।। - रक्तप्रभो महिषलाञ्छन लाञ्छितांङ्ग
श्च पाजनिस्त्वथ जया वसुपूज्य पुत्रः। यश्चापसप्तति तनु प्रमितिर्मतानि
. श्रीवासुपूज्य जिन एष स तां ददातु ॥७८।। . श्यामा भवो ह्यवनिमुक्कृत वर्मपुत्रः
काम्पिल्यपत्तनजनिः कनकावदातः। कोदण्ड षष्टि तनयष्टिरसौ वराह
लक्ष्मा ददातु विमलः कमलां जिनेशः ।।७।। • • श्येनाङ्कसिंह रथ भू कनक श्चयोध्या
जन्माविनीत सुरसस्तुत पादपद्मः । ... व्योमेषु. . कामुकतनुः सुयशा तनूजो
दद्यादनन्त सुखमेष जिनस्त्वनन्तः ।।८।। वज्राङ्क रत्नपुरसंभव हेमकान्तिः
. श्रीभानुभूप कुलदीपक सुव्रता भूः । . पञ्चाब्धि ४५ कामुक तनोजितमन्मथैषा
श्री धर्मनाथ जयनाथ कृता धिमाथ ।।८।। सज्जातरूप वर रूप धरो मृगाङ्कः
___श्री विश्वसेन नृप भूचिरा तनूजः।