SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः . देवेन्द्र वन्द्य चरणः सुविधिविभूति - सग्रोव भू वितरतां मम पुष्पदन्तः ।।७।। श्रीवत्सयुग नवति चाप तनुप्रमाणो नन्दा सुतो दृढरथान्वय मण्डितोऽयम् । उत्तप्त हेमरुचि भद्दिलप: सुजन्मा . श्रीशीतलोऽवतु जनं कलशील लीलः ।।७६।। श्रेयांस एष कलधौत समोह्य शीतिः - चापोच्चदेह इह गण्डकलाञ्छनस्तु । श्रीविष्णुभूमिपतिविष्णुवधूतनुजः . . श्रेयांसि यच्छतु सुसिंह पुराधिजन्मा ॥७७।। - रक्तप्रभो महिषलाञ्छन लाञ्छितांङ्ग श्च पाजनिस्त्वथ जया वसुपूज्य पुत्रः। यश्चापसप्तति तनु प्रमितिर्मतानि . श्रीवासुपूज्य जिन एष स तां ददातु ॥७८।। . श्यामा भवो ह्यवनिमुक्कृत वर्मपुत्रः काम्पिल्यपत्तनजनिः कनकावदातः। कोदण्ड षष्टि तनयष्टिरसौ वराह लक्ष्मा ददातु विमलः कमलां जिनेशः ।।७।। • • श्येनाङ्कसिंह रथ भू कनक श्चयोध्या जन्माविनीत सुरसस्तुत पादपद्मः । ... व्योमेषु. . कामुकतनुः सुयशा तनूजो दद्यादनन्त सुखमेष जिनस्त्वनन्तः ।।८।। वज्राङ्क रत्नपुरसंभव हेमकान्तिः . श्रीभानुभूप कुलदीपक सुव्रता भूः । . पञ्चाब्धि ४५ कामुक तनोजितमन्मथैषा श्री धर्मनाथ जयनाथ कृता धिमाथ ।।८।। सज्जातरूप वर रूप धरो मृगाङ्कः ___श्री विश्वसेन नृप भूचिरा तनूजः।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy