________________
२२]
मन्त्रकल्प संग्रहः
व्योमाब्धि ४० चाप तनुहस्तिपुरा भ जन्मा
देवा व्यपोहतु हतं मम कुथुनाथः ।।८।। त्रिंशदनुस्तनु बिभ्रत्कनकाभ नंदा
वर्ताङ्क नागपुर संभव देववद्यः । देवीहृदं बुजरवेऽवसु दर्शनाङ्ग ।
___ जातार नाथ घन माथ भवारि मारेः ।।१३।। श्री मल्लिनाथ कदलीदलनीलदेहः
पञ्चद्वि २५ कामुकतनो नृप कुम्भ पुत्रः । . . . श्रीमत्प्रभावती जने मिथिलापुरी ज .
कुभांकी वितर नेतर मय॑ जुष्टः ।।८४।। तैलाक्त कज्जलकलेवर कूर्मचिह्न
विशद्धनुः २० स्तनु विमान सुमित्र सूनोः। ... प्रभावती प्रभव राजगृहात्तजन्मा .
.. जन्माघ' संघमभिपातय सृव्रतार्हन् ।।८५ । हेमा ति कलविनील महोत्पलाङ्कः
पञ्चेन्दु कामुक तनु१५मिथिलापुरिस्थः। .. विप्राभवोविजयभूपति लब्धजन्मा
स्याच्छांतये नििजनो भविनां तु नाम ।।८६।। श्रीमत्समुद्रविजयात्मज . शंखचिह्नः
कृष्णांग चापदशकोच्चतनुर्मनो मे। श्रीमतशिवा भव भवाध भवाधिहोनं
श्रीनेमिनाथ कुरु शौर्य पुरावत सः ।।८।। बाराणसी पुरिजने कदलीदलाभ
सप्पङ्किहस्त नवकोच्च शरीरधीरः । श्री अश्वसेन कुलपङ्कज राजहसः
वामातनूज जयमोक्षदपार्श्वनाथः ॥८॥ सिद्धार्थ पार्थिव भवस्थिशला तनूजः
हेमा ते हि भुजसप्त तनुप्रमाणः ।