SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २२] मन्त्रकल्प संग्रहः व्योमाब्धि ४० चाप तनुहस्तिपुरा भ जन्मा देवा व्यपोहतु हतं मम कुथुनाथः ।।८।। त्रिंशदनुस्तनु बिभ्रत्कनकाभ नंदा वर्ताङ्क नागपुर संभव देववद्यः । देवीहृदं बुजरवेऽवसु दर्शनाङ्ग । ___ जातार नाथ घन माथ भवारि मारेः ।।१३।। श्री मल्लिनाथ कदलीदलनीलदेहः पञ्चद्वि २५ कामुकतनो नृप कुम्भ पुत्रः । . . . श्रीमत्प्रभावती जने मिथिलापुरी ज . कुभांकी वितर नेतर मय॑ जुष्टः ।।८४।। तैलाक्त कज्जलकलेवर कूर्मचिह्न विशद्धनुः २० स्तनु विमान सुमित्र सूनोः। ... प्रभावती प्रभव राजगृहात्तजन्मा . .. जन्माघ' संघमभिपातय सृव्रतार्हन् ।।८५ । हेमा ति कलविनील महोत्पलाङ्कः पञ्चेन्दु कामुक तनु१५मिथिलापुरिस्थः। .. विप्राभवोविजयभूपति लब्धजन्मा स्याच्छांतये नििजनो भविनां तु नाम ।।८६।। श्रीमत्समुद्रविजयात्मज . शंखचिह्नः कृष्णांग चापदशकोच्चतनुर्मनो मे। श्रीमतशिवा भव भवाध भवाधिहोनं श्रीनेमिनाथ कुरु शौर्य पुरावत सः ।।८।। बाराणसी पुरिजने कदलीदलाभ सप्पङ्किहस्त नवकोच्च शरीरधीरः । श्री अश्वसेन कुलपङ्कज राजहसः वामातनूज जयमोक्षदपार्श्वनाथः ॥८॥ सिद्धार्थ पार्थिव भवस्थिशला तनूजः हेमा ते हि भुजसप्त तनुप्रमाणः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy