SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्री मंत्राधिराज-यंत्रोद्धारः [२३ कठोरव प्रकट लाञ्छन वाञ्छिता) श्री वर्धमान मम देहि विमानमायः ।।८६ । यश्चित्तेमुदितेऽदसीय सुपद द्वं द्वविधत्ते शिवम् । शश्वच्चासनयानया हृदयोऽमायः सुकायः पुमान ।। एते वीतमदाः सदा दिविषदा वृदेम सं वंदिता। सानदं शिवसम्पदं दमदयाक्तोऽस्य दद्य जिनाः ॥१०॥ _ (इतिजिनाः) औलोक्यख्यातिवर्णस्तपन इव तमस्तोमह" नितान्तम् । विस्फूर्जद्विद्रमा भो निज त""शिर सीकार मात्रस्तु सक्रो" ।। एतद्यत्र समस्तं क्षिति वलयभिवाम्भोनिधिर्वाप्यसिद्धो। माया वर्णाऽभिधानः स्थित इति सततं योगिभिर्येव एव ॥११॥ एतद्यन्त्रां बहिः पीठं यद्वराया व्यवस्थितम् । .. . जिनस्याराधकस्तत्र तस्थुपै तान् भरणाम्यहम ।।१२।। एकचक्ररथ . उष्णमयूखः सप्तसप्तिरिह पङ्कजहस्तः । सेवतेऽरुणरुचिः · · शुचिनेत्रः पार्श्वनाथ पंकजमकः ।।६३।। क्षीरसागरतरंगसमाग: श्वेतवाजि दशकस्तु शशाक । सर्वदा जिनपति क्रमसेवा सगिमानसमसावपि धत्तै ।।६४॥ - मंगलोयमथ हिंगुल वर्णः शक्तिपाणिरिह मंगलहेतोः । - भक्ति वृक्ति परिभावित चित्तः सेवते क्रमयुग जिनभन्नुः । ६५।। • रोहिणीरमण संभव एष बाण बाणधि शरासनपाणिः । नीलदेह रुचिरस्य जिनस्य पादसेवन विधि विदधाति ।।१६।। . स्वर्णकेत क सवर्ण शरीरो वापति जिनपत्ति स्तुतिकारी। निजितामर सरिल्ल हरीभिस्वजितामृत रसोत्तममीभिः ॥१७॥ भार्गवोऽस्तु रचिताननतां हि क्षोर नीर निधि गौर शरीरः। सेवते पदयुगं जिनभर्तुरश्वसेन कुलपंकजलानोः ॥१८॥ चण्ड दीधिति सुतोऽपि सुचेता दुःख नीरनिधि तीरगमाय । सेवते जिनपति वत भूमस्तोम कान्तिरिह दण्डवरस्तु ।।६।। ही शरीर रहितोऽपिसिंहिका सुत इतोऽपि जिनेशं । पश्यति प्रसि कलंक भक्तिः स्पदन तिमिर भोहाधिरूढ़ः ॥१००।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy