________________
२४]
मत्रकल्प संग्रह
----
देवदेवमभि वन्दति केत्थः
पातकाम्बुनिधि बन्धन सेतु। . खड्गपाणिरिह पादतलस्थ . ..
श्चित्र वर्ण. इत कल्मषमालः ।।१०।। ये जिनं निज मनस्युरु भक्ति
, व्यक्तरोम निवहांकुर . सारा । ... सं वहन्ति विषमा अपि तेषां .
- खेचरा मुदमिवेह वयस्याः ॥१०२॥ ( इति नवग्रहाः ) प्राच्यामिन्द्रो . वह्निराग्नेय कोणे . .
. याम्यासंस्थो दंडपाणिस्ततोऽपि । रक्षोराज स्याच्च नैऋत्यसंस्थो
. यादो नाथः पश्चिमाशास्थितश्च ।।१०३॥ वायव्यस्थो गन्धवाहस्तु यक्षो
कोबेरीस्थो रुद्र ईशान संस्थः । ब्रह्मा प्राच्या पश्चिमायामनन्तो ...
यं सेवन्ते लोकपाला दशामी ॥१०४॥(इतिलोकपालाः) दक्षिणतो धरणेद्रो बहुफणभृत्कनकवर्ण तनुरत्र।
जिनभक्तं जननिवहं हृदयस्थित जिनवरः स्रवति ।।१०।। वाम पद्मा वत्यथ कज्जल काला ति स्त्रिफण कलिता।
सर्पाभरणा कुक्कुट सर्पगतिस्त्रिभुवमं त्ववति ।।१६।। क्षेत्राधिपतिर्मण्डल यानो व्यालोल कुन्तल करालः ।
विहित भुजङ्गम मालः षट् पाणिः सेवतेऽत्र जिनम् ।।१०७।। सित दीधिति समवणे चामर जपमालिका वर फलाढ्य ।
विमलालंकृति वस्त्रे देव्यौ विजयाजये जयतः ॥१०८।। श्री वामासुत भक्ते गजपति याने च कर चतुष्क वरे ।
यन्त्र बहिःकोण गते एते दुरितालिम पहरतः ।।१०।। अथ योजित करकमलो मन्त्राधिपतिजिनाग्रतो ध्येयः ।
कमठो यन्त्रद्वारे कृतस्थितिरपाल इव ।।११०॥