SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री मंत्राधिराज-यंत्रोद्धारः [२५ अरुण रुचि शुचि महीरुह हारित्वग विहित पीन कौपीनः । उच्छिख पावक कीला पिङ्गल कुन्तल जटाजूट । १ १॥ उन्नन ललाट पट्ट प्रघटित भकूटी कठोर कृत दृष्टः। . विकटाट्टहास त्रासित जगती त्रितय सत्त्व ॥११२।। तजित सघन घनाघन जित हुंकार राव विकरालः । जिनपति सकरुण वचन श्रवणोत्पन्ना समदया सुलय ॥११३॥ जय कमठ दुरित संतति गजपति निर्दलन मृगपति तनूजः ।। अहिपति फणगणमण्डित जिनपति . चरणाम्बुरुह पुष्पलिह ।। ११४ । (इति कमठ ) - मन्वाधिराज सज्जी बिहितातिशयः सदाऽशयो जयति । .. ___ श्री पद्मदेव सूरिविख्यातो देवसूरिरिव ॥१५ । प्रोद्यन्मार्तण्ड बिम्बप्रतिरुचि भरस्यास्य यन्त्रस्य विष्वक् - सर्वज्ञाली सुरेन्द्रामर सुरयुवती यक्ष यक्षाङ्ग नानाम् । सं दोहै सेवितस्य त्रिदशगिरि बरस्ये वरम्या वनालो। .. - नीलाभाभाति भूमी विबुध जनकृता नन्द कन्द प्रभेदा ।।११६।। ... ॥ इति तृतीय पटल ॥ . .. अथ चतुर्थः पटलः " पूजा विधानमधुना स कलो करणादिक च संदर्य । करपेभ्यो विज्ञाय प्रवक्ष्यते निज.. हिता या ॥१॥ मां गां ई थं वौं मं आं खं लां जं वां विंक्षां छों प्रो स्युः। सकलीकृते कनीष्ठाद्यङ्ग लिपर्वस्वथ तले च ।२। अङ्गष्ठाग्रेण प्रत्येकमार्या पूर्वार्धोक्तमन्त्रमुच्चरन् सर्वाङ्गलिपर्वाणि स्पृशेत् तर्जन्यग्रेण चाङ्ग.ष्ठपर्वाणि स्पृशेत् प्रान्तमक्षरमुच्चर सर्वाङ्ग ल्यग्रे करतलं स्पृशेत् । .. हर हुंहः सरसुसो हर हुहः पुनरथापि सरसु सः । — सकलीकरणं कार्य पूरावदित्थं द्वितीयमपि ॥३॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy