________________
श्री मंत्राधिराज-यंत्रोद्धारः
[२५
अरुण रुचि शुचि महीरुह हारित्वग विहित पीन कौपीनः ।
उच्छिख पावक कीला पिङ्गल कुन्तल जटाजूट । १ १॥ उन्नन ललाट पट्ट प्रघटित भकूटी कठोर कृत दृष्टः। .
विकटाट्टहास त्रासित जगती त्रितय सत्त्व ॥११२।। तजित सघन घनाघन जित हुंकार राव विकरालः ।
जिनपति सकरुण वचन श्रवणोत्पन्ना समदया सुलय ॥११३॥ जय कमठ दुरित संतति गजपति
निर्दलन मृगपति तनूजः ।। अहिपति फणगणमण्डित जिनपति
. चरणाम्बुरुह पुष्पलिह ।। ११४ । (इति कमठ ) - मन्वाधिराज सज्जी बिहितातिशयः सदाऽशयो जयति । ..
___ श्री पद्मदेव सूरिविख्यातो देवसूरिरिव ॥१५ । प्रोद्यन्मार्तण्ड बिम्बप्रतिरुचि भरस्यास्य यन्त्रस्य विष्वक्
- सर्वज्ञाली सुरेन्द्रामर सुरयुवती यक्ष यक्षाङ्ग नानाम् । सं दोहै सेवितस्य त्रिदशगिरि बरस्ये वरम्या वनालो। .. - नीलाभाभाति भूमी विबुध जनकृता नन्द कन्द प्रभेदा ।।११६।।
... ॥ इति तृतीय पटल ॥
. .. अथ चतुर्थः पटलः " पूजा विधानमधुना स कलो करणादिक च संदर्य ।
करपेभ्यो विज्ञाय प्रवक्ष्यते निज.. हिता या ॥१॥ मां गां ई थं वौं मं आं खं लां जं वां विंक्षां छों प्रो स्युः।
सकलीकृते कनीष्ठाद्यङ्ग लिपर्वस्वथ तले च ।२। अङ्गष्ठाग्रेण प्रत्येकमार्या पूर्वार्धोक्तमन्त्रमुच्चरन् सर्वाङ्गलिपर्वाणि स्पृशेत् तर्जन्यग्रेण चाङ्ग.ष्ठपर्वाणि स्पृशेत् प्रान्तमक्षरमुच्चर
सर्वाङ्ग ल्यग्रे करतलं स्पृशेत् । .. हर हुंहः सरसुसो हर हुहः पुनरथापि सरसु सः ।
— सकलीकरणं कार्य पूरावदित्थं द्वितीयमपि ॥३॥