________________
मन्त्रकला संग्रह
पूर्ववद्वितीयमपि सकलोकरणं कार्यम्
सत्त्वं रजस्तमो वाङ्ग लिपर्वसु चिन्त्यते तृतीयमपि। ... क्षिपॐ स्वाहा चेत्यङ्ग ल्यग्रेष्वेव तुर्यन्तु ॥४॥ इति चतुर्धात्मनः परस्य च सकलीकरणं कार्यम्।
भूमि जल वसन शुद्धीविधिवद्विदधीत बुद्धिमान्मन्त्रैः ___आह्वाननादिमुद्रापञ्चकमत्र प्रकुर्याच्च ।।५।। मन्त्रा यथाॐ भूरसि भूतधात्री भूमिशुद्धि कुरु२ वो स्वाहा । इति भूमि शुद्धिः । . ॐ विमले निर्मले सर्व तीर्थ जले अचिः शुचिर्भवामि लो वो क्ष्वी स्वाहा इति जल शुद्धिः। ॐ ह्रीं क्ष्वी पां वां स्वाहा । इति. वस्त्र शुद्धिः । इति मन्त्रान् त्रिरुच्चरन् भूमि जलं वस्त्राणि अक्षिभ्यां पश्यन हस्ततलेन स्पृशेत् इति । . .
हृदयान्तः समं लात्त्वा स्वसमौ स्वमुखौ करो। कृत्त्वोत्ताना वधो नोत्वा मण्डलं स्थापयेदिति ।।६।।
. इत्याह्वानमुद्रा पराङ मुखौ करौ कृत्वा हृदान्तोऽस समौ पुनः । उत्तानो लगयेद्यौ मुद्रासौ स्थापने ति च ।।७।।
इति स्थापना युक्तमुष्टिद्वयं बद्धां(बध्वां) गुष्ठौ मध्ये विनिक्षिपेत् । यन्त्रस्य दर्शयेन्मुद्रां संनिरोधाख्ययेति . च ।।८।।
(इनि सनिरोधेनमुद्रा, हृदयान्तः स्कन्धसमो सरलोध्वं मुखाङ्गलो। . करी संयोजयेच्चेति मुद्रेयं सन्निधानिका ।।६।।
- (इति सन्निधान मुद्रा) संस्पृशन्मध्यमापृष्ठमंगुष्ठाभ्यां तु तर्जनीम् । कृत्त्वोर्ले बमुष्टी च भ्रामयित्वा करौ ततः ।। प्रत्येकं मण्डलस्यास्य हृदयाग्रमथानयेत। अवगठन मुद्रति कार्या मन्त्र विचक्षणः ।।११।।