________________
.
श्री मन्त्राधिराज-यन्त्रोद्धार:
(२७
___इति अवगठन मुद्रा, इति मुद्रा पञ्चकम् । क्षिप ॐ स्वाहा हा स्वा ॐ पनि रिति क्रमेण कृतरक्षः । अनुलोम प्रतिलोमं पज्जानूदर मुख शिरस्सु ॥१२।।
पदयोः क्षि, जानुनोः प, नाभौ ॐ, मुखे स्वा, मस्तके हा, पुन. हा, स्वा, ॐ, पक्षिरिति मस्तके मुखनाभी जानु पादेष्विति प्रात्मरक्षा ।
ॐ ॐ ह्रां ह्रीं ह्रीं ह्रः, पातालवासिने च धमलवयू । . धरणेन्द्राय स्वाहेति, मन्त्रतः शोषं रक्षाकृत ॥१३॥
इति मस्तक रक्षा ॐ ॐ यः क्षों ह्रीं फुट २ गमलव' च। श्रीपार्वाय स्वाहेति बाहुकुक्षि स्वलिङ्ग कृत रक्षः ।।१४।।
. (इति बाहूदरलिङ्गरक्षा) ॐ ॐ स्वाहा कठ कठ कमलवयू । ठमलव' च कमठाय नमो बाह वंसयोस्तथैवं विहित रक्षः ।।१५।।
इति बाहस्कध रक्षा - ॐ ॐ ऐं ऐं जमलव', जये विजये नमः .. । इति मन्त्राद्ध दये कृतरक्षा मंत्रविधि वेत्ता ।।१।।
इति हृदय रक्षा ...पणवपुव्व च वामाए विनिम नियपुत्त परिअर सयणे। • मण्डलमज्झे पागच्छ तिठ तिठ्ठ य साहेति ॥१७।। ... ॐ वामा एवि सपत्ति सपरिवारे सवाहिनी माझि आगच्छ आगच्छ अत्र स्थाने तिष्ठ २ स्वाहा । इत्याह वान मन्त्र ।।
इत्याह वानं कृत्त्वा, विधाय मुद्रां जिनेन्द्रपार्श्वस्य । क्षुद्रोपद्रव . रक्षा-कृते जपे मन्त्रमिममेव ॥१८॥ . स्व संमुखौ करौ कृत्वा, फणाभ ग्रथितांगुली। वक्रांगुष्ठौ क्षिपेन्मध्ये पार्श्वमुद्रेति कीर्त्यते ।।१६।। ॐ उग्गे उग्गे मह उग्गे, उग्गजस पासे सुपासे । तह पास मालिनि ॐ ठः ठः साहाय इयमन्तो।।