________________
२८]
मन्त्रकल्प सग्रहः
ॐ उग्गे उग्गे महा उग्गे उग्ग जसे पासे सुपासे तह पास मालिणि ॐ ठ ठः स्वाहा ।। अयं विघ्नोपशामकमन्त्रो। १०८ वार स्मरणीय ॥
यक्षा हिन कमठ जया, विजया पद्मावती प्रमुखमन्त्रै ।।
क्षेत्रपतेन स्मृतेन नश्यन्ति दुष्टाद्याः ।।२१। मन्त्रायथाक्रमं--
. ... ॐ ग्लव्यू मुद्गर त्रिशूल मुद्रया ग्राँ ग्री ग्रौ ग्रः हा छिंद २ भिंद२ विहरि२ क्ल्यू वाँ वो बवौं हा२ ताडय२ घम्ल्यू घाघ्री .. घूघौ घः यूं ब्लू २ ह्रफुट हम्ल्व्५ ह्रां ह्रीं ह्रह्रौं ह्रः हा २ ह२ कठोर मुद्रयाँ ज्वल २ चालय२ प्रज्वल प्रज्वालयर ॐ नमो भगवते पार्श्व यक्षाय चण्डक्रोधाय सप्त फटाय ह्र. झू स्म्ल्यूं स्रा स्त्री स्रस्रौं स्रः हा२ व२ वज्रासि त्रिशूलं धारय२ इदं भूतं हन । दहर पच२ बासय२ ख२ खाहि२ इदं भूतं निर्घाटय२ मन्त्रराज प्रासापति हू. फुट् स्वाहा। इति पार्श्व यक्षमंत्रः । ॐ रम्लव्यू र रां२ हाँ ह्रीं प्राँ क्रों ह्रीं क्लीं ब्लू द्रां द्री पार्श्व यक्षिणि ज्वल २ प्रज्वल२ दह२ पचर धूमान्धकारिणी ज्वलनशिखे ह्र फुट ३ यः मा ॐ इति का सहिते पार्श्व यक्षिणो मन्त्रः। ॐ ॐ ह्रां ह्रीं ह्रः पातालवासिने धम्लयू ध्राँ ध्रीं ध्र ध्रौं ध्रः अनेक फण मण्डिताय धरणेन्द्राय ह्र. झूह फुट स्वाहा इति धरणेन्द्र मन्त्रः ओ३म ओ३म कालव्यू कठ२ पञ्चाग्नि तपः साधकाय ठम्ल्यूँ हाँ कमठाय ह्रीं ह्र. फुट स्वाहा इति कमठ मन्त्रः ।। ॐ ॐ ए ऐ श्रीजये विजये हर२ सर२ मध२ हर मां रक्ष २ व हम्ल्यूं म्यूं सम् टम्व्यू कव्यू स्वाहा इति विजया जया मन्त्रः । ॐ ऐं विल हस्मलों हस्की हसौं देवी पद्मावतो नमः। ॐ आँ हसौं हस्क्लों हां क्षेत्रपाल इदं स्थान आगच्छ २मम चिन्तित कथय२ हा वषट् अथवा ए ह्रीं क्षां शूक्षों क्षौं क्षः मम ......लक्षेत्रपालाय नमः इति मन्त्राः पूजासमये स्मर - गीया । इति मण्डल मन्त्रोद्धार ।
वक्ष्ये विशेषमधुनाध्यानविद्यामस्य पार्श्वनाथस्य ।। .. य मात्साधक वर्गे काल्यं ज्ञानमाविःस्यात् ।।२२।।