________________
-
श्री मन्त्राधिराज यन्त्रोद्धारः
क्षीराम्भो निधिमध्ये जम्बूद्वीपाभिधोऽस्ति सुद्विपः। सुरलक्षयोजन पृथुः पृथ्वी धर तरु नदीभिरभिनील ॥२३ । अन्तर्नामानिर्गत जिन परमौ जो विकस्वर चिन्त्यम् । तदुपरि गैरिक कमलं जलधिरस ६४ भ्राजमानदलम् ।।२४।। इदम्परि कोमलतरा रुचितराष्टिकाततश्चिन्त्या। पूर्वोक्तरूपमहिमा तवासीनो जिनोध्येयः ।।२५।। श्री पार्श्वनाथ वामे श्वेताभरणांशुकानि बिभ्राणा। भूजषटकं नेत्रत्रयमम्भोधरवर शरीर रुचिः । २६।। पद्मावतीह देवी ध्यायन्ती तीर्थराजपदकमले । ध्यातव्या निज हृदये साधक वर्ग संपुष्टा ॥२७॥
. (युग्मम् ) [इसके आगे के श्लोक मूल प्रति में नहीं है।] तदगेहे कमलाः कलास्तु सकला देहे मलाः सिद्धयो। विस्फूर्जे ति भजन्ति त रुगवला सौभाग्य भाग्यादयः ।। तस्यारि प्रकरः करोत्यपि न किं रोषारुणोप्यप्रियम् । यस्यायं कमठ .. शठत्वरहितोऽवश्यायवश्यं गतः ।।५८।।
(इति पूजनजप होम विधानो नाम चतुर्थः पटलः ।।) अथ पंचम पटलः--
षट्कर्म मर्म निर्माण बीजान्यहमथ थे। विज्ञायानल्पकल्पेभ्यो गुरुभ्योऽभ्यासतः स्वतः ।।१।। दिनमध्ये षड, ऋतवः षड योगा दीपनादयः । षडासनानि षडमुद्राः स्रजां षण्णां तु चालना ।।२।। षडयन्त्र षटक च प्रभावस्तवन तथा।
एतत्सर्वं भणिष्यामि कर्म निष्पत्ति हेतवे ।।३।। आदौ हि हेमन्त वसन्तरूक्षाः प्रावृट् शरत शतो ऋतु क्रमेण । . एकैकशः स्याद्दशभिघटोभिरित्थं विचार्ये हतु कर्मकार्यम् ।।४। उच्चाटनं जलऋतौ शिशिरे मृति च
. शाति शरद्यथ मघावश कर्षणे च।