________________
[ ३०
मन्त्रकल्प संग्रह
विद्वेषणं खर
"तावथ लाल पुष्टी
हेमन्त इति बुधाः सततं प्रकुर्युः || ५ || इति ऋतवः
साध्याभिधा प्रथमतस्तत एव मन्त्रः वर्णक्रमस्तदिति दीपनमन्त्र
शान्त्यै
मन्त्रक्रमः प्रथमतो". 'साध्यनामा
saiपल्लवः प्रकटितः कलिहेतुरेव ॥ ६ ॥ मन्त्रकमान्तरगतं किल साध्यनामा
यत्रापिसम्पुटविदं वशहेतवे स्यात् । साध्याभिधांतर गतोऽपि च यत्रमन्त्रो
रोधं तमाहु ररि संतति बंधनाय ||७|| मंत्रक्रम ग्रथितमत्र च साध्यनामै - .
1
काक्षर ग्रथनकं त्वितिलाभनुष्टौ । व्यस्ताभिधाक्षरगतं विदर्भाख्यं
स्तभाय शत्रुनिवहस्य वदन्ति विज्ञाः ||८||
देवदत्त ॐ इति दीपन, ॐ देवदत्त इति पल्लवः, ॐ देवन ॐ इति संपुटं देव ॐ दत्तः इति रोधः, ॐ दे ॐ व ॐ द ॐ त्तः इति ग्रथना, ॐ त्त ॐ द ॐ व ॐ दे ॐ इति विदर्भणम् इति दीपनादि योग षटकम् ||
दडासनं १ स्वस्तिक२ पङ्कजे३ च
स्यात्कुक्कुटं४ वज्र५ यतं च भद्रं६ ।
आकर्षणे १ वश्य२ वधे३ च रोधे४
शान्तो५ तथा द्वेषविधौ६ विदन्ति || ||
(अपूर्ण)
( इत्यासनानि )