________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
चैत्यवन्दन-सग्रह पं० कल्याणविजय विरचिता श्रीजिन - चैत्यवन्दनचतुर्विंशति ।
श्रीऋषभजिनचैत्यवन्दनम् (वसन्ततिलकापरनामकम् उर्षिणीवृत्तम् ) श्रीनाभिराजकुलनन्दनकल्पवृक्षः, .. . संप्राप्तसर्वसुरपूज्यतमत्वपक्षः । उल्लासयन् रविरिवाङ्गिसराजखण्ड,
दिश्यात्स शर्म वृषभो भवतामखण्डम् ।।१।। त्रैलोक्यलोकचलनेशचकोरचन्द्र,
वैराग्यरङ्गरसभङ्गभयास्तन्द्रम् । ससारसिंधुतरणाय सुयानपात्र
देवं नमामि ऋषभं प्रपवित्रगानम् ॥२॥ येन प्रदर्शितमशेषकलाकलापं,
दुर्बोधजातदुरितौद्यकृतापलापम । स्मृत्वाऽधुनापि जनता निजकार्थजन्मा . दुद्धर्षिणीतिहरणोऽस्तु स नाभिजन्मा ।।३।। . (इति ऋषभजिनचैत्यवन्दनम।)
श्री अजितनाथवैत्यवन्दनम्
. (तोटकवृत्तम् ) अजितं विदिताखिलवस्तुगणं,
सगणं वरमुक्तिवधूरमणम् । रमणीरजनीचरिकावियुत्त,
प्रणुत प्रणताखिलसिद्धिकृतम् ।।१।। प्रपतंतमवित्तिभरे मनुज- . . .
..... मनुजन्म करतमदृष्टरुजम् । जनमानसमानसहंससमं,
समदृष्टितमं प्रणमाभ्यसमम् ॥२॥
.