________________
मन्त्रकल्प सग्रह
विहितामरदातव' सेवनक
. कनकोज्ज्वलनिर्मलविग्रहकम् । भवतोटक! तोटय मे दुरितं,. ..
समयोदितकर्मरजोमिलितम् ।।३।। (इत्यजितनाथचैत्यवन्दनम्। . श्री संभवजिनचैत्यबन्दनम् ।..
__ (उपजातिवृत्तम् ) श्रीसंभवो , निर्दलितारिसंभवो, ...
विसंभवः प्रास्तविकार संभवः।। सशंभवश्रीजितारिसंभवः,
क्षिणोतु त योऽस्ति गदोऽरिसंभवः ।।१।। वृथैव मन्ये विदुषां नु · भारती.
यया न ते प्रक्रियते बुधैः स्तुतः। किं कल्पवृक्षोऽपि फलादिवजितः,
. फलैषिभितॊ. . .'विबुधैर्विजितः ।।२।। न स्रग्धरावृत्तमुखैरपि स्वयं,
___ सदैव सावधविवर्णकः कविः । लभेत सत्कीर्तिभरं यथा स्तुवन्, '
____भवन्तमल्पैरुपजातिवृत्तक: ॥३॥ (इति संभवनार्थाजनचैत्यवन्दनम् ।) श्री अभिनन्दनजिनचैत्यवन्दनम् ।
(रथोद्धतावृत्तम् ) संवराख्य नरराजनन्दनं, देवराजविहिताभिनन्दनम् । धर्मदानजनताभिनन्दन, भक्तितोऽस्मि विनतोऽभिनन्दनम् ॥१॥ भो जना ! विषयलुप्तचैतनै जनादिसुखमिष्यते जनः । तद्वदेव भवतापपीडितर्ज्ञानसाधनमसो निषेव्यते ॥२॥ सेवनेन सततं जिनेशितुर्मोहराजमदनौ प्रणेशतुः। सन्न णां भवतु वोऽपि तद्गता, तद्भटालिरनुगैरथोद्धता ।।३।
(इत्यभिनन्दन जनचैत्यवन्दनम् )