________________
बन्दन संग्रह
श्रीसुमतिजिन चैत्यवंदनम् (दुतविलम्बितवृत्तम् )
तवारिद ।
सुकृतवल्लरिवर्धनवारिदप्रभमनल्पगुणस्य चचनमात्तिहरं भवितारक', भवतु मेऽघहर विगतारकम् ॥ १॥ सुमतिमेघनरेन्द्रसमुद्भव ! विहित सर्वसुरासुरमुद्भव ! ! अथ भवेद्धि भवान्मम तारणः, सजति चेद्भगवन् ! ममतारणः ||२|| द्रुतविलम्बित परक्रममविरतं विदधे सगुणक्रम ! यदि तर्हि भवेद्भवदाश्रये, ध्रुवगतिं भगवन् ! नु तदाश्रये ||३|| (इति सुमतिजिनचत्य वन्दनम् । )
श्री पद्मप्रभजिनचैत्यवन्दनम् (इन्द्रवज्रावृत्तम्)
पद्मप्रभेऽम्भोजविशालनेत्रे, पद्मप्रभे भो दधतां सुभक्तिम् । येन प्रकृष्टत्वमुचः कदापि येन प्रनष्टा ननु तेऽपि दोषाः ॥ १ ॥ नाथ ! त्वया चेत्क्रियते जनोऽन्यो, धर्मोपदेशेनंनु मुक्तरागः । त्वं रागयुक्तोऽसि कथं नु युद्धा, माहात्म्यमेतत्खलु सर्ववित्त्वे ॥२॥ एकाकिनापि हतास्त्वयेद्धा, मोहादयः कर्मबलिष्ठयोधाः । स्यादिन्द्रवज्राहतिरेकिकापि, नाशाय मौलेः कुलपर्वतादेः || ३|| (इति पद्मप्रभजिन चैत्यवन्दनम् 1)
श्री सुपार्श्वजिनचैत्यवन्दनम् । (प्रहर्षिणीवृत्तम् )
पृथ्वीजं शिवपुरसार्थवाहनाथ,
चक्राणं प्रबलमनोभवप्रम थम् । कुर्वाणः स्तुतिलवगोचरे सुनाथ,
कुर्वे स्वं निजगुणलाल सासनाथम् ॥ १॥
देवेन्द्रः प्रकटितभक्तिरागसारैः,
सारे पुरुषवरं हि मन्यमानैः ।
यो मेमे बिरतगणैश्च बद्धरागै
1
[ ३३
19
नेर्मोऽविरतगतं स संरुणद्ध ॥२॥