________________
मन्त्रकल्प संग्रह
संप्राप्त पुरमपुनर्भवाख्यमीशे, "
नि था विरहविषादिता प्रकामम । नो चेत्तेऽमृतसमदर्शनं प्रबिम्ब,
- नो नूनं भुवि जनता प्रहर्षिणीयम् ।।३।। (इति सुपार्श्वनाथ जिनचैत्यवन्दनम् ।) श्री चन्द्रप्रभजिन्चैत्यवन्दनम् । ...
___ (ललितावृत्तम्) चन्द्रप्रभ जनिविपूतसज्जन,
. चन्द्रप्रभं जनितहृष्टिमन्जनम् । देवाधिदेवविनतं. स्वशक्तितो,
देवाधिदेवमभिनौमि भक्तितः ।।१।। तेजः प्रपन्नरविरूपरोचन- .
__ श्चेतः सरोजदलने विरोचनः । देयान्मतिं जिनपतिः स तामरं, ,
यस्या जनुविभवनिजितामरम् ।।२।। लोको जहर्ष तव दर्शनागमाज
. ज्ञानप्रकर्षललिताज्जिनागमात । किंवा द्य जातमहसे न नन्दन
मीश! क्षमेशमहसेननन्दन ! ॥३॥ (इति चन्द्रप्रभजिन चैत्यवन्दनम्।) . श्रीसुविधिजिनचैत्यवन्दनम् ।
__ (सुमुखोवृत्तम्) कुतुकमिदं ननु पश्यत भो,
भुवि जनचित्तसरोजमिदम्। . सुविधिजिनस्य मुखेन्दुरय,
कुवलयवद् विशदीकुरुते ॥१॥ भवति न यस्य मनो रमते
भवति नरस्य न तस्य रतिः। .
भाव