SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह संप्राप्त पुरमपुनर्भवाख्यमीशे, " नि था विरहविषादिता प्रकामम । नो चेत्तेऽमृतसमदर्शनं प्रबिम्ब, - नो नूनं भुवि जनता प्रहर्षिणीयम् ।।३।। (इति सुपार्श्वनाथ जिनचैत्यवन्दनम् ।) श्री चन्द्रप्रभजिन्चैत्यवन्दनम् । ... ___ (ललितावृत्तम्) चन्द्रप्रभ जनिविपूतसज्जन, . चन्द्रप्रभं जनितहृष्टिमन्जनम् । देवाधिदेवविनतं. स्वशक्तितो, देवाधिदेवमभिनौमि भक्तितः ।।१।। तेजः प्रपन्नरविरूपरोचन- . __ श्चेतः सरोजदलने विरोचनः । देयान्मतिं जिनपतिः स तामरं, , यस्या जनुविभवनिजितामरम् ।।२।। लोको जहर्ष तव दर्शनागमाज . ज्ञानप्रकर्षललिताज्जिनागमात । किंवा द्य जातमहसे न नन्दन मीश! क्षमेशमहसेननन्दन ! ॥३॥ (इति चन्द्रप्रभजिन चैत्यवन्दनम्।) . श्रीसुविधिजिनचैत्यवन्दनम् । __ (सुमुखोवृत्तम्) कुतुकमिदं ननु पश्यत भो, भुवि जनचित्तसरोजमिदम्। . सुविधिजिनस्य मुखेन्दुरय, कुवलयवद् विशदीकुरुते ॥१॥ भवति न यस्य मनो रमते भवति नरस्य न तस्य रतिः। . भाव
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy