________________
मन्त्रकल्प सग्रह
शूलांकुशसग हि वैरि धनूषि
बिभ्रद्वामेषुखेटक युतानि हितानि दद्यात् ।। ४० ।। इन्द्रास्त्रक्रान्तिरिभराजगतिः कुमारः ।
शूलाभये वर कुठार युते दधानः। याम्येषु मुद्गर जपस्त्रजमग्रय शक्ति
सद्बोजपूरमपरेषु करेषु । शाय ।।४२) । कपूरपूरधवलोष्टभुजो वृषस्थः
___ स्त्र्यक्षोजटीफलगदाशर शक्तिपाणिः । ... चापं कुठार मुदजं न कुलं दधानो
वामेष्वथाद्य वरुणा हरणोद्यतः स्यात् ।।४२।। स्वणा तिवृषगतिश्चतुराननश्च
त्र्यक्षोऽष्टपाणिरधहृद्भकुटिर्भवेन्नः। याम्येफलाभयसुमृद्गर शक्ति हस्तो
वज्राक्ष सूत्र पर शूरग वैरिपाणिः ।।४३।। षट्पाणिरम्बुदनिभो नृगतिस्त्रिनेत्रो
गोमेध एष सुखमाप्तजनस्य दद्यात् । .. सद्वीजपरपरशावथ चक्रमग्रय ,
हस्तेषु शक्तिनकुलौदधदग्रय शूलं ।।४।। श्यामो गजेन्द्रवदनोऽहि फणाढय मूर्द्धा
स्यात्कूर्मग: सुखकरः किल पाश्वयक्षः । सन्मातुलिङ्ग भुजगावपसव्यगौ च
बभ्र रगावितरतः सततं दधानः ।। ४५।। श्रीवर्धमान जिनपाद मराल लीलः
श्यामोगजेन्द्रगमनो द्विभुजः पुनातु । मातङ्ग यक्ष इह मङ्गलसिद्धिकारी
सद्बीजपूर नकुलौ भविनं दधानः ॥४६।। वामासुत क्रम कुशेशयमात्मचित्त
धत्ते हि यो नवरतं नवरङ्गभक्तिः ।