SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प सग्रह शूलांकुशसग हि वैरि धनूषि बिभ्रद्वामेषुखेटक युतानि हितानि दद्यात् ।। ४० ।। इन्द्रास्त्रक्रान्तिरिभराजगतिः कुमारः । शूलाभये वर कुठार युते दधानः। याम्येषु मुद्गर जपस्त्रजमग्रय शक्ति सद्बोजपूरमपरेषु करेषु । शाय ।।४२) । कपूरपूरधवलोष्टभुजो वृषस्थः ___ स्त्र्यक्षोजटीफलगदाशर शक्तिपाणिः । ... चापं कुठार मुदजं न कुलं दधानो वामेष्वथाद्य वरुणा हरणोद्यतः स्यात् ।।४२।। स्वणा तिवृषगतिश्चतुराननश्च त्र्यक्षोऽष्टपाणिरधहृद्भकुटिर्भवेन्नः। याम्येफलाभयसुमृद्गर शक्ति हस्तो वज्राक्ष सूत्र पर शूरग वैरिपाणिः ।।४३।। षट्पाणिरम्बुदनिभो नृगतिस्त्रिनेत्रो गोमेध एष सुखमाप्तजनस्य दद्यात् । .. सद्वीजपरपरशावथ चक्रमग्रय , हस्तेषु शक्तिनकुलौदधदग्रय शूलं ।।४।। श्यामो गजेन्द्रवदनोऽहि फणाढय मूर्द्धा स्यात्कूर्मग: सुखकरः किल पाश्वयक्षः । सन्मातुलिङ्ग भुजगावपसव्यगौ च बभ्र रगावितरतः सततं दधानः ।। ४५।। श्रीवर्धमान जिनपाद मराल लीलः श्यामोगजेन्द्रगमनो द्विभुजः पुनातु । मातङ्ग यक्ष इह मङ्गलसिद्धिकारी सद्बीजपूर नकुलौ भविनं दधानः ॥४६।। वामासुत क्रम कुशेशयमात्मचित्त धत्ते हि यो नवरतं नवरङ्गभक्तिः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy