________________
श्री मत्राधिराज--यन्त्रोद्धारः
पाणिद्वयी धृतगदाकलमातुलिङ्गो
बभ्र वक्षदामयुगवामकरस्त्रिनेत्रः ॥३३॥ कुन्दद्य तिर्वरमरालगतिः कुमार
यक्षोऽथदक्षिणभुजेषु फल प्रशस्यः । बिभ्रद्धनुः सनकुलंत्विह वामपाणि
युग्मे ददातु सुखमेष चतुर्भुजश्च ।। ३४ ॥ चक्राक्षादामफलशक्तिभुजङ्ग पाशा
- खङ्गाङ्कदक्षिणभुजः सितरुक् सुकेकी। न्चक्रांकुशाभयधनुः फल कोर गारि
पाणिः श्रियं ददतु षण्मुख यक्ष एष ।। ३५ ॥ पद्मासनस्त्वरुणरुक् शिमुखस्त्रिनेत्राः
____षट्पाणिरम्बुजकृपाणसुपाशपाणिः । पातालनाम कलितः फलकाक्षमाला
_बभ्र वक्षवामभुजयुम्दुरितानि हन्तु ॥ ३६ ।। कूर्मस्थितिस्त्रिवदनारुणरुक् शरीरः
सदबीजपरमभयं च गदां दधानः। याम्यः करैर्नकुलपकज जापमाला
वामः करैर्हरतु किन्नर एष दुःखम् ॥ ३७ ।। धाराधराति कल: किडिवाहनस्तु ।
- सन्मातलिङ्ग जलजेतु जयोर्दधानः । बभ्र वक्षदामयुत वामकरो वराह ... यक्षस्त्वखण्डित सुखानि ददातु चेषः ।। ३८ ॥ पानीयपूर मृत नोरद तुल्य देहः
प्रत्यूह संचयमभिद्यतुहंसयानः । गंधर्व एष वरपाशभृदग्रयपाणिः
सन्मातुलिङ्ग सृणिवामकरो मदीयम् ।। ३६ ।। यक्षोऽसितो वृषगतिः शरमातृलिङ्ग
___पाशाभया सिकममुद्गर पाणिषट्कः ।