SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री मत्राधिराज--यन्त्रोद्धारः पाणिद्वयी धृतगदाकलमातुलिङ्गो बभ्र वक्षदामयुगवामकरस्त्रिनेत्रः ॥३३॥ कुन्दद्य तिर्वरमरालगतिः कुमार यक्षोऽथदक्षिणभुजेषु फल प्रशस्यः । बिभ्रद्धनुः सनकुलंत्विह वामपाणि युग्मे ददातु सुखमेष चतुर्भुजश्च ।। ३४ ॥ चक्राक्षादामफलशक्तिभुजङ्ग पाशा - खङ्गाङ्कदक्षिणभुजः सितरुक् सुकेकी। न्चक्रांकुशाभयधनुः फल कोर गारि पाणिः श्रियं ददतु षण्मुख यक्ष एष ।। ३५ ॥ पद्मासनस्त्वरुणरुक् शिमुखस्त्रिनेत्राः ____षट्पाणिरम्बुजकृपाणसुपाशपाणिः । पातालनाम कलितः फलकाक्षमाला _बभ्र वक्षवामभुजयुम्दुरितानि हन्तु ॥ ३६ ।। कूर्मस्थितिस्त्रिवदनारुणरुक् शरीरः सदबीजपरमभयं च गदां दधानः। याम्यः करैर्नकुलपकज जापमाला वामः करैर्हरतु किन्नर एष दुःखम् ॥ ३७ ।। धाराधराति कल: किडिवाहनस्तु । - सन्मातलिङ्ग जलजेतु जयोर्दधानः । बभ्र वक्षदामयुत वामकरो वराह ... यक्षस्त्वखण्डित सुखानि ददातु चेषः ।। ३८ ॥ पानीयपूर मृत नोरद तुल्य देहः प्रत्यूह संचयमभिद्यतुहंसयानः । गंधर्व एष वरपाशभृदग्रयपाणिः सन्मातुलिङ्ग सृणिवामकरो मदीयम् ।। ३६ ।। यक्षोऽसितो वृषगतिः शरमातृलिङ्ग ___पाशाभया सिकममुद्गर पाणिषट्कः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy