SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १४] मंत्रकल्प संग्रह सर्पासनस्थितिरयं त्रिमुखो मदीयम् ||२६|| श्यामो गजेन्द्रगतिरीश्वर नामधेयः सन्मातुलिङ्ग जपमालिकया" ब 'ङ्कशप्रवर वामकरः पुनातु, "हस्तः । तुर्योऽभिनंदन जिनक्रम पद्म भृङ्गः ।।२७ शीतद्यति छवि तनुर्वर शक्ति हस्तो गदोरगपपाशग वामपाणिः । यो वैनतेय गमनो दुरितापहारी, यक्षः स तुंबर इह प्रथितप्रभावः ॥२८॥ भादला भवरेण कुमारयानो यक्षः फलाभयपुरो सुभुजः पुनातु । बभ्रुवक्षदामयुत वामंकरस्तु गात्रं पद्मप्रभ क्रमगतः कुसुमाभिधानः ॥ २६ ॥ पूर्वा कुरा कृतिरि भासन बद्धसस्थो ब्रह्मद्र बिस्वयुक्त दक्षिणपाणियुग्मः । मातंङ्ग एषं न कुलांकुश वामहस्तो विघ्नव्रजं हरतु मे सततं त्वि हस्थ: ।। ३० ।। हंसासनस्त्रिनयनो विजयो विनीलो दद्याज्जयं हि मम मुद्गर चक्रपाणिः । श्वेतोजितः कमठ गोभय मातुलिङ्ग पाणिस्तनू न कुलकुन्तकरः पुनात् ।। ३१ ।। पीयूष दीधितिसितः कमलासनस्थो ब्रह्माभिधस्त्रिनयनोऽथ चतुर्भुजश्च । सन्मातुलिंगवरमुद्गरपाशपाणि जप्यस्त्रगं कुशगदान कुलाङ्कहस्तः ।। ३२ ।। पीयूषपादधवलो वृषयानयानो यक्षो ददातु सुखमीश्वर नामधेयः । .
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy