________________
१४]
मंत्रकल्प संग्रह
सर्पासनस्थितिरयं त्रिमुखो मदीयम् ||२६||
श्यामो गजेन्द्रगतिरीश्वर नामधेयः सन्मातुलिङ्ग जपमालिकया"
ब 'ङ्कशप्रवर वामकरः पुनातु,
"हस्तः ।
तुर्योऽभिनंदन जिनक्रम पद्म भृङ्गः ।।२७
शीतद्यति छवि तनुर्वर शक्ति
हस्तो गदोरगपपाशग वामपाणिः । यो वैनतेय गमनो दुरितापहारी,
यक्षः स तुंबर इह प्रथितप्रभावः ॥२८॥ भादला भवरेण कुमारयानो यक्षः
फलाभयपुरो सुभुजः पुनातु । बभ्रुवक्षदामयुत वामंकरस्तु गात्रं
पद्मप्रभ क्रमगतः कुसुमाभिधानः ॥ २६ ॥ पूर्वा कुरा कृतिरि भासन बद्धसस्थो
ब्रह्मद्र बिस्वयुक्त दक्षिणपाणियुग्मः । मातंङ्ग एषं न कुलांकुश वामहस्तो
विघ्नव्रजं हरतु मे सततं त्वि हस्थ: ।। ३० ।। हंसासनस्त्रिनयनो विजयो विनीलो
दद्याज्जयं हि मम मुद्गर चक्रपाणिः । श्वेतोजितः कमठ गोभय मातुलिङ्ग
पाणिस्तनू न कुलकुन्तकरः पुनात् ।। ३१ ।। पीयूष दीधितिसितः कमलासनस्थो
ब्रह्माभिधस्त्रिनयनोऽथ चतुर्भुजश्च । सन्मातुलिंगवरमुद्गरपाशपाणि
जप्यस्त्रगं कुशगदान कुलाङ्कहस्तः ।। ३२ ।। पीयूषपादधवलो वृषयानयानो
यक्षो ददातु सुखमीश्वर नामधेयः । .