SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री मन्त्राधिराज-मन्त्रोद्धारः ततस्तृतीयवलये ह्यमुष्यस्थिताश्चत विशति कोष्टकेषु स्तवीमिसर्वज्ञततेः सवित्रीर्जगत्त्रयी वंदितपादपद्माः ॥२०॥ श्री मरुदेवी १ विजयार,सेनादेवी३ततश्च सिद्धार्था । स्यान्मङ्गला५ सुसीमा६ पृथिव्य७ थो लक्ष्मणा देवी८॥ ॥ रामा नंदा१०विष्ण११ जया१२ ततः श्यामिका१३ च सुयशा१४ च । स्यात् सुव्रता१५ चिराच१६ श्री१७ . रथदेवी१८ प्रभावती१६ पद्मा२० ॥२१॥ वप्रा२१ शिवा२२ च वामा२३ ____ त्रिशला२४ . देवीति जिननीः । निज निज पुत्र समेताः एताः सन्ततमहं . नौमि ॥२२॥ . (इति जिनजनन्यः) तुर्ये जिनेन्द्र वलये जलधिदि २४ कोष्टे . यक्षान् जिनेन्द्र पदपङ्कज चञ्चरीकान् वर्णासनानन भुजायुध कीर्तनेन, स्तोष्यामि कामित ददानहमादरेण ॥२३।। . . हेमच्छविद्धिपगतिर्वर जापमाला संयुक्त दक्षिणकरो रिषभस्य भक्तः । सन्मातुलिङ्ग कलपाशगवामयारिण दद्यात्सुखानि मम गोमुख यक्षराज ॥२४॥ श्यामो गजेन्द्रगमनो वरतुर्य वक्त्रो याम्येक्ष दामवरमुद्गरपाशपाणिः । सन्मातुलिङ्ग सृणि शक्त्य भयांकवाम पाणिमहोपपद यक्षवरः शदोऽस्तु ।।२५॥ धराधरच्छविरवत्वभयाहि शत्र · रङ्ग-द्गदा युगपसव्य भुजस्त्रिनेत्रः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy