________________
१२]
मन्त्रकल्प संग्रह
घनाघनाभा कमलासनस्थाः त्रिशूलमाज्ञाशिवमुग्दराङ्का।। काली कला भासुरसच्छरीरा, सा देवता नो दुरितानि हन्तु ।।८. कलापिकण्ठावलिनीलदेहा, सरोजमाला वरघंटिकाङ्का । नृपृष्ठसंस्था तु महेतिपूर्वा,-सा कालिका नो दुरितानि हन्तु ।।६।। उत्तप्त जांबूनदमूर्तिकात्तिः कुकुद्मवाहाभिरतानताङ्गी। . अब्जाक्षमाला वरदंडहस्ता, गौरी हि देवी दुरितानि हन्तु ॥१०॥... धाराधराकार सरीर घृष्टिः सहस्र पत्रासनसंस्थिता या। त्रिशूलदण्डाभयदानहस्ता गन्धारीदेवी दुरितानि हत्तु ॥११ । . . . श्वेतच्छदस्थासितरोचिवर्णा चतुर्भुजन्यस्त सरिसपाता। चतुर्भुजा या च महेतिपूर्वा ज्वालाभिधाना दुरितानि हन्तु ॥१२॥ या भिन्नवर्णा कमलासनस्था वृक्षाक्षमाला वरदानपाणिः । ... सा मानवी मानव नम्यपाद पद्मद्वयानो दुरितानि हन्तु ॥१३॥ विहंगराजासनबद्ध संस्था पयोधराभाभुजगेन्द्र पन्नो। फणीन्द्रयुग्मासिसु खेटकांका वैरोट्यदेवी दुरितानि हन्तु ।।१४।। तरङ्गवाहास्थितनित्यकाया खङ्गासिपत्रीशरखेटकाङ्का। या जातरूप प्रतिजातरूपा त्वच्छुप्तदेवी दुरितानि हन्तु ।।१५।। हिमांशुरोचिः प्रतिमानिनान्तं श्वेतच्छदस्था धृतशूलमाला । वरप्रसन्नाननपूर्णचन्द्रा सा मानुषी नो. दुरितानि हन्तु ।।१६।। सारङ्ग संस्था हिमरोचिदेहा भृङ्गारखङ्गाभय खेटकाङ्का श्रीमानुषी यापि महेतिपूर्वा सा देवता नो दुरितानि हन्तु ।।१७।। द्विरष्ट विद्या वरदेवतानां स्पष्टाक्षरं स्तोत्रमिदं पठेद्यः । स प्रीतियोगं लभते मनुष्यः श्रीपार्श्वत: सागरचन्द्ररूपम् ।।१८।। वामासुतक्रम कुशेशय भृङ्गभावं
ये बिभ्रतीह भविका मुदिताशयास्तु । तेषां गृहेषु दुरितं प्रकरं हरन्त्य स्तन्वन्ति । शान्तिकममुस्त्रिदशाङ्ग नाहि ॥१६।।
(इति विद्यादेव्यः).