________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
यक्षावलो किल विलीनविपक्षलक्ष
स्यामुष्यशान्तिमियमोकसि सन्तनोति ॥४७॥ (इतियक्षा) यानानना युध कराङ्ग रुचिप्रभेदैः
संकीत याम्यहमतः स्थितिमादधानः । यक्षाङ्गनाश्च वलये जिन २४ संख्यकोष्ठे
यन्त्रस्य चास्य किल पञ्चमके सुकेश्यः ॥४८॥ तायस्थितिः कनककान्ततमास्त्रपाश
.. चक्रेषुपुञ्जवर दक्षिणपाणिरेषा । चक्राङ्क शा शनिधनुयुतवामहस्ता
. चक्रेश्वरी सुखकरी भविनां सदास्यात् । ४६।। क्षोरार्ण वोमि चय निर्मलदेह कान्ति
लोहासना हि वरपाशयूताग्रयपाणिः । सद्बोजपूर सृणि सङ्गत वामहस्ता
.. भूयादियं हि विजया विजयाय पुसाम् ॥५०।। देवीतुषार गिरि सोदर देह कान्ति
। दद्यान्मुदं शिखिगतिः सततं परीतान् । ..जापस्त्रज वरमियं तु फलाभये च
सं बिभ्रती भुजचतुष्टय शोभमाना। ५१ । संसारिका४ मधुकरो.... ..
......"स वर पाश गयाम्य पाणिः । नागांकुशावितरपाणि युगे वहन्ती
- सौख्यान्यसावसुभृतां विनता५ ददातु ।।५२॥ संमोहिनी कनकरुग् वरपाशहस्ता
दद्यान्मुदं फलसूणो दधती कजस्था। श्यामानयान" ... ... ... ... ... ..."
कुराप्यथ मानसी च ॥५३।। ज्वाला करालवदना द्विरदेन्द्रयाना
दद्यात्सुख वरमथो जपमालिका च।
-
साया