SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः यक्षावलो किल विलीनविपक्षलक्ष स्यामुष्यशान्तिमियमोकसि सन्तनोति ॥४७॥ (इतियक्षा) यानानना युध कराङ्ग रुचिप्रभेदैः संकीत याम्यहमतः स्थितिमादधानः । यक्षाङ्गनाश्च वलये जिन २४ संख्यकोष्ठे यन्त्रस्य चास्य किल पञ्चमके सुकेश्यः ॥४८॥ तायस्थितिः कनककान्ततमास्त्रपाश .. चक्रेषुपुञ्जवर दक्षिणपाणिरेषा । चक्राङ्क शा शनिधनुयुतवामहस्ता . चक्रेश्वरी सुखकरी भविनां सदास्यात् । ४६।। क्षोरार्ण वोमि चय निर्मलदेह कान्ति लोहासना हि वरपाशयूताग्रयपाणिः । सद्बोजपूर सृणि सङ्गत वामहस्ता .. भूयादियं हि विजया विजयाय पुसाम् ॥५०।। देवीतुषार गिरि सोदर देह कान्ति । दद्यान्मुदं शिखिगतिः सततं परीतान् । ..जापस्त्रज वरमियं तु फलाभये च सं बिभ्रती भुजचतुष्टय शोभमाना। ५१ । संसारिका४ मधुकरो.... .. ......"स वर पाश गयाम्य पाणिः । नागांकुशावितरपाणि युगे वहन्ती - सौख्यान्यसावसुभृतां विनता५ ददातु ।।५२॥ संमोहिनी कनकरुग् वरपाशहस्ता दद्यान्मुदं फलसूणो दधती कजस्था। श्यामानयान" ... ... ... ... ... ..." कुराप्यथ मानसी च ॥५३।। ज्वाला करालवदना द्विरदेन्द्रयाना दद्यात्सुख वरमथो जपमालिका च। - साया
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy