________________
श्री ऋषिमण्डलस्तोत्र
[१३५
आद्य पदं शिरो रक्षेत्परं रक्षेतु मस्तकं ।
तृतीयं रक्षेन्नत्र द्वे तुर्य रक्षे च्च नाशिकां ।।६।। पञ्चमं तु मुखं रक्ष षष्टं रक्षतु घण्टिकां ।
सप्तमं रक्षनाभ्यन्तं पादान्त चाष्टमं पुनः ॥७॥ पूर्व प्रणवतः सांतः सरेको द्वित्रिपंचखान् ।
सप्ताष्टदशसूर्या कान् श्रितो बिन्दुस्वरान्पृथक् ।।८।। पूज्यनामाक्षराद्यान, पच बोधनदर्शनं ।
. चारित्रेभ्यो नमो मध्ये ह्रीं सान्त समलंकृतः ॥६॥ यथा ॐ ह्रां हि ह ह हह ह्रौंहः असिग्राउसा सम्यग्ज्ञानदर्शनचारित्रोभ्यो ह्रीं नमः इति ऋषिमण्डलयन्त्रस्य मूलमन्त्रः आराधकस्य शुभं नव : बीजाक्षरः अष्टादशश्चद्वाक्षरः एवमेकताक्षर:२६ । जंबूवृक्षधरो द्वीपः क्षारोदधिसमावृतः ।
. अहंदाद्यष्टकरष्टाकाष्टाधिष्टैरलंकृतः ।।१०।। तन्मध्ये संगतो मेरुः कूटलरलंकृतः।
उच्चैरुच्चस्तरस्तार तारामण्डितः ।।११।। तस्योपरि सकारान्तं बीजमध्यास्य सर्वंग।
नमामि बिम्बमार्हन्त्यं ललाटस्ठं निरंजनं ॥१२।। अक्षयं निर्मज शांत बहुल जाड्यतोष्भित ।
निरीहं निरहंकारं सारं सारतरं धनं ।।१३।। अनुद्धतं शुभं स्फीत सात्विकं राजसं मतं ।
तामसं विरसं बुद्धं त जसंशर्वरीसमं ।।१४।। साकारं च निराकारं सरसं विरसं परं।
परापरं परातीत परंपरपरापरं ।।१५।। एकवर्ण द्विवर्णं च त्रिवणं उ>वर्णकं ।
पंचवर्ण महावर्ण सपरं च परापरं ।।१६।। सकलं निष्कलं तुष्टं निर्वृत्तं भ्रांतिद्धितं ।
निरन्जनं निराकांक्षं निर्लेपं बीतसंश्रयं ॥१७॥