________________
१३४]
मन्त्रकल्प संग्रह
ततश्च वलयः कार्यश्चत विशतिकोष्टकाः तत्र लेख्याश्च कर्तव्याश्चतुर्विंशतिदेवताः ॥१८।। (तद्यथा) ह्रीं श्रियै १ ॐह्रीं ह्रीदेव्यै २ ॐह्रीं धतये ३ ॐहीं लक्ष्म्यै ४ ॐह्रीं गौर्यै ५ ह्रीं चण्डिकायै ६, ॐ ह्रीं सरस्वत्यै ७ ॐह्रो जयायै ८ ॐहो अम्बिकायै ह्रीं विजयाय१० ॐह्री क्लिन्नायै ११ ॐह्री अजितायै १२ ॐह्री नित्यायै १३ ॐ ह्रीं मदद्रवाये १४ ॐ ह्री कामम्गायै १५ ॐ ह्रीं कामबाणायै १६ ॐ ह्री सानन्दायै १७ ॐ ह्री नंदिमालिन्य १८ ॐ ह्रीं मायायै १६ ॐ ह्री मायाविन्य २० ॐ ह्रीं रौद्रय २५ ॐ ह्री कालाय २२ ॐ ह्रीं काल्यै २३ ॐह्री कालप्रिय २४ ।।..
ततो मायात्रिकेणैव वेष्टय यंत्रां मनोहर सर्वविघ्नापहं चतत् ह्रीं कारप्रांतसंयुतं ॥२६॥
(अथपूजा ) , (तत्रादौ ) ॐणमो अरिहंताणमित्यादि पठित्वेदऋषि मण्डलस्तोत्रं च पठित्वा यंत्रोपरि पुष्पांजलिं क्षिपेत् अथ ऋषिमंडलस्तोत्रं यथाआद्यताक्षरसंलक्ष्यमक्षरं ब्याप्य यस्ठितं ।
__अग्निज्वालासमं नादबिन्दुरेखासमन्वितं ।।१।। मग्निज्वालासमाक्रांतं मनोमलविशोधनं ।
देदीप्यमानं हृत्पद्म तत्पदं नौमि निर्मलं । २।। ॐ नमोऽर्हद्भ्य ईशेभ्य ॐसिद्ध भ्यो नमो नमः ।
ॐ नमः सर्वरिभ्यः उपाध्यायेभ्य ॐ नमः ॥३॥ ॐ नमः सर्वसाधुभ्यः ॐ ज्ञानेभ्यो नमो नमः ।
ॐ नमस्तत्त्वदृष्टिभ्यश्चारित्रेभ्यो नमोऽस्तु ॐ ॥४॥ श्रेयसेऽस्तु श्रियेस्त्वेत्तदर्हदाद्यष्टकं शुभं ।
स्ठानेष्वष्टसु संन्यस्तं पृथग्बीजंसमन्वितं ।।५।।