________________
श्री ऋषिमण्डलस्तोत्र
चंद्रप्रभपुष्पदंतौ नादृस्ठितिसमाश्रितो।
बिंदुमध्यगतौ नेमि-सुव्रतो जिनसत्तमौ ।।१२।। पद्मप्रभवासुपूज्यौ, कलापदमधिश्रितौ।
शिरईस्ठितसंलीनौ, पार्श्वमत्त्रीजिनोत्तमौ ।।१२।। ततश्च वलयः कार्यस्तबाह्य कोष्ठकाष्टकं ।
तत्रति लेख्य विबुधैश्चारुलक्षणलक्षितैः ।।१४।। चर्गाष्टकं च तत्रेति, लेख्याहमलसंयुतौ ।
- कोष्ठकोपरि संपूर्य अधलेख्यमतः शृणु ॥१५।। अआइई ऊ ऊ ऋ ऋ ल ल ए ऐ ओ औ अ अः ह.म्व्या कखगघङ घम्ल्य' चछजझञ ठम्याटठडढण म्म्ल्व्यय तथदधनम्व्यू पफबभमल्ल्या यरलचश्म्ल्या शषसहस्म्ल्व्या अधश्च वलयः कार्यो लेख्यास्तत्राष्टकोष्टकाः तत्रेति लेख्यंविबुधईदाद्यष्टकं शुभम्।१६। तद्यथा-ॐह्रीं अहद्भ्यो नमः १, ॐह्री सिद्ध भ्यो नमः २ ॐह्रीं सूरिभ्यो नमः ३ ॐ ह्रीं पाठकेभ्यो नमः ४, ॐ ह्री सर्वसाधुभ्योनमः५, ॐ ह्रीं सम्यग्ज्ञानेभ्यो नमः६, ॐ ह्रीं तत्वदृष्टिभ्यो नमः७. ॐ ह्रींसम्यग्चारित्रेभ्यो नमः ८, ततश्च वलयः कार्यस्तत्र षोडश कोष्ठका लेख्यास्तत्रेतिचंद्राद्या, विद्वद्भिश्चतुरैनरैः ॥१७॥ (तद्यथा)ॐ ह्रीभुवनेंद्राय नमः । ॐ ह्री यंतरैद्राय नमः २ ॐ ह्रीं ज्योतिष्केन्द्राय नमः ३. ॐह्रीं कल्पेन्द्राय नमः ४ ॐह्रीं श्रुतावधिभ्यो नमः ५ '. 'अह्रीं देशावधिभ्यो नम: ६, ॐह्रीं परमावधिभ्यो नमः ७ अह्रीं सर्वावधिभ्यो नमः८ ॐ ह्री बुद्धिऋद्धिप्राप्तेभ्यो नमः | ॐो क्षेत्रद्धिप्राप्तेभ्यो नमः १०, ॐह्रीं सौंषधिप्राप्त भ्यो नमः ११ ॐ ह्रीअनंतबद्धिप्राप्तेभ्यो नमः १२, ॐहो तप्तऋद्धिप्राप्तेभ्यो नमः १३, ॐही रसद्धिप्राप्तेभ्यो नमः १४, ॐ ह्रीं वैक्रियद्धिप्राप्तेभ्योनमः १५१ ॐ ह्रीं अक्षीणमहानसद्धिप्राप्तेभ्यो नमः १६ ।
१ क्षेत्राधिप्राप्तयेन्नोनमः