________________
मन्त्रकल्प संग्रह
श्रीऋषिमंडलस्तोत्र यन्त्रोद्धारसहितं प्रणम्य श्रीजिनाधीशं लश्चिसामस्त्यसंयुत।
ऋषिमण्डलयन्तास्य वक्ष्ये पूजादिमल्पशः ।। १ । विनीतोबुद्धिमानप्रीतो न्यायोपाज्ञधनो महान । शीलादिगुणसंपन्नो यष्टा चात्र प्रशस्यते ।।२।।
( इति यजमानः) देशकालादिभावज्ञो निर्ममः सुधियां वरः। सद्वाण्यादिगुणोपेतो याजकः सोऽा शस्यते ।।३।। .
( इति यांजकः.) ज्ञानदर्शनचारित्रसंयुतो ममतातिगः ।
प्राज्ञः प्रश्नसहश्चात्रा गुरुः स्यात्क्रांतिनिष्टितः ।।४।इत्याचार्यः निर्मलं पृथुलं घटातारिकाकारणान्वितं ।।
प्रलम्बपुष्पमालाढय, चतुर्धाः कुभसंयुत ।।५।। भेरीपटहकशालतालमई लनिः स्वनैः। .
प्राकुलं स्टेणगीताढय मंडपं कारयेद्बुधः ।।६।।
या या नेशमानसहारिशिला . ( इति मण्डपं )
सामग्री शस्यते सर्भिनिखिलानंदकारिणी ।६।।
.. ( इति सामग्री)
( अथ यन्त्रोद्धारः) . कांचनीयेऽथवा रौप्ये, कांस्ये वा भाजने वरे ।
___ मध्ये लेख्यः सकारान्ते, द्विगुणोयांतसेवितः ।।८।। तस्विरमनोहारी, बिंदुराजा मस्तकः। .
जितेशास्तत्प्रमा लेख्या, यथास्ठानं तदंतरे । ६।। ऋषभाजितनाथं च सम्भवमभिनन्दन ।
सुमतिं च सुपार्वं च शीतलं श्रेयसं जिनं ।।१०।। विमलानंतधर्माश्च, शांति कुथुमर तथा।
नमि वा वर्द्धमानं च, हरस्ठाने नियोजयेत् ॥११॥