________________
१५६]
मन्त्रकल्प संग्रह
निकृतय २ क्षः सर्वदुष्टान् भक्षय २ ह्रीं ज्वालाजिह्व ह्यौं करालवब्रह्मः परयंत्राणिस्फोटय २ ह्रीं वज्रशृंखलान् त्रोटय २ असुरमुद्रां द्रावय २ रौद्र मूत ॐ ह्रीं प्रत्येगिरे मम मंत्रार्थं कुरु २ स्वाहा मालामंत्रः ॐ ह्रीं गां गी गूगौं गः गणपतये नमः १ ॐ ह्रीं क्षां क्षीं क्षौं क्षः क्षेत्रपालाय नमः २ ॐ ह्रीं विघ्नविच्छेदकप्रतीहाराय नमः ३ ॐ ह्रां ह्रीं ह्रसिद्ध चामुडे तेजे तेजमुखे सुमुखे घण्टे घण्टिकाद्वारे सत्यं वद २ स्वाहा ४ ॐ ह्रीं बटुकनाथाय नमः १। एतानिमंडलस्यानिप्रस्थाने संस्थाप्प पूजयेत् ।।। ॐ ह्रां ह्रीं ह्रह ह्रीं ह्रः मां रक्ष २ ॐ ह्रीं प्रत्यंगिरे नमः करन्यासः ॐ नमो भैरवाय ॐ ह्रां हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ ह्र, शिखायै वोषट् ॐ है कवचाय ह्र ।। ॐ ह्रौं नेत्राय वषट् ॐ ह्रः दिक्षु अस्त्राय फट अंगन्यासः कर्तव्यः । ततो रुद्रन्यासः ॐब्रह्मणे नमः ॐविष्णवे नमः
रुद्राय नमः ॐ ईश्वरायनमः ॐ सदाशिवमूर्तये नमः ॐ ह्रीं प्रत्यंगिरे महाविद्य देवदत्त भक्षय २ ज्वरेण गृह्न २ घे घे ऐं ह्री प्रत्यंगिरे शांतिकं । ॐ हा प्रत्यंगिरे महाविद्य देवदत्तं मम वश्यं कुरु २ ह्रीं ठनमः। ॐ ह्री नमः। ॐ ह्रीं प्रत्यंगिरे महाविद्य देवदत्त अस्मिन्नपत्ति प्रानय २ स्थापय २ ह्रीं ॐ पाकर्षणे ॥ ॐ ह्रीं प्रत्यंगिरे महाविज्जे देवदत्तं मारय २ ॐ ह्रीं ॐ क्ष क्षं प्रत्यंगिरे येन कृतं कारापितं तत्सर्वं तत्रवप्रतिगच्छतु २ स्वाहा । ॐ ह्रो रुद्रक्रोध प्रत्यंगिरे मम देहं रक्ष यो मे अपायं चितयति, येन कृतं कारापितं तस्य शरीरे पातय २ घोररूपे हन २ ह २ विकराल दंष्ट्र खे खे ज्वालाजिह्व चल चल खङ्गहस्ते छेदय २ रौद्रवके रक्ष २ सर्वदुरितनिवारिणि स्त्री क्षों ह्रीं नमः ॥ ॐ ह्रीं प्रत्यंगिरे महाविद्य अमुकस्य मुखस्तंभं कुरु स्वाहा ।।।
( इति प्रत्यंगि-रामहाविद्या कल्पमंत्रोद्धारः समाप्तः)