SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्री अर्बुदाचलकल्प: __ [१५७ श्री अर्बुद चलकल्पः : ।।२।। भक्तिप्रणम्रसुरराजसमाजमौलि मंदारदाममकरन्दकृताभिषेक । पादारविंदमभिवंद्यदुमादिभर्तुः श्रीमन्तमबुंदगिरि प्रयतः स्तवीमि ।।१।। • यः स्वीकृताचलपचितमहेश्वरेण कामान्तकेनगणनाथनिषेवितेन । शोभां बिभत्तिपरमां वृषभध्वजेन । ___ श्रीमानसोविजयतेबु‘दशैलराजः ॥२॥ यः संततं परिगतो बहुवाहीनीभि ननिाक्षमाधरनिषेवितपादमूलः । राजत्वमद्रिषु बित्ति गिरीद्रसूनुः ... श्रीमानसोविजयतेबु दशैलराजः ॥३।। आदिप्रभुप्रभतयो यदपत्यकायां . कासह्रदादिषु पुरेषु जिनाधिनाथाः । प्रीति दृष्टिममृतांजनवज्जनस्य श्रीमानसोविजयतेर्बुदशैलराजः ।।४।। श्रीमांतरं नृपतिजसुतां विवोढु पद्याद्वियुग दश निशि प्रहरद्वयेन । योगाव्यधत्त निजमंत्रबलेन यत्र - श्रीमानसोविजयतेर्बु दशैलराजः ।।५।। मन्येतदस्तिभुवने न खनी न वृक्षो नो वल्लरी न कुसुमं न फलं न कंदः । यदृश्यतेऽद्भ तपदार्थनिधौ न यत्र __ श्रीमानसोविजयते दशैलराजः ।।६।। यत्त गशृगमबलंब्यरवेरथस्य रथ्या नभस्यऽनवलंबविहारखिन्ना। मध्यंदिने किमपिविश्रममाप्नुवंति श्रीमान सोविजयतेर्बु दर्शलराजः ।।७।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy