________________
श्री पद्मावत्यष्टकम
[११७
वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् एतद्यन्त्रं कुत म मगोरोचनया भूर्यपत्र सलिख्य बाहौ धारणीयम । भूतप्रेतपिशाचशा किती त्रासकं । मायाबीज नामगभितं त्रिधावेष्ट्य सिकितामयीं प्रतिमां कृत्वा लिखेत् ""येन स्नाप्य मदनकण्टकेन विध्वा सवाङ्ग रुतकंण्ट केन लोहशलाकायां हारा बद्ध्वा प्रङ्गारे स्थापयेत् तथा कर्षयति || २ ||
इदानीं प्रहरणमनेक प्रकारं सप्रपञ्चमाहः-कूजस्कोदण्ड काण्डो इमर विधुरितकरघोरोपसर्गम् । दिव्यं वज्रातपत्र प्रगुणमरिण रंगत्कि किणीकारण रम्यम् ।। भास्वद डूर्य दण्डं मदनविजयिनो बिभ्रति पार्श्व भर्तुः । सा देवी पद्महस्ता विघटयतु घनं डामरं मामकिनम् ||३||
कुजदेति:- विघटयतु नाशयतु, किं० डामरं महाविघ्नं का कर्त्री ? पद्मावती देवी, कि भूत विघ्नं ? मामकिनं मदीयं कीदृशी देवी ? पद्महस्ता पद्मकरी, किं कुर्व्वन्ती ? बिभ्रन्तीधारयन्ती, कं ? वज्रातपत्र, कस्य पार्श्व • भतुः पार्श्व
:
,
:
रितदुष्ट रौद्रविघ्नं न केवलं विभ्राणा, किं तद्वजातपत्र कीदृशं ? दिव्यं प्रधानं पुनर्भास्वद्वे डूर्यदण्डं भास्वान्प्रभापुञ्ज सहितो वैडूर्यदण्डो देदीप्यमान रत्नविशेषमेतल्लगुडं कीदृशं ? • प्रगुणवरि० विशिष्टरत्ननिर्मित क्षुद्रघण्टि का राव रमणीयम् । कीदृशस्यपार्श्वभ ? मदनविजयिनः कामजेतुः । भावमाहः- ॐधनु महाधनु 'सर्व्व धनु - देवी पद्मावती सर्वेषां चौरानां दुष्टानां आयुधं बन्ध २ मुख स्तम्भं कुरु कुरु स्वाहा । एषा विद्यामार्गभये सप्तवारानभिमन्त्रय पद्य धनुरालिखेत् चोरभयं न भवति । ॐ नमो धरणेन्द्राय खङ्गविद्याधराय चल २ खङ्ग गृह्न २ स्वाहा अष्टोत्तर सहस्र कर जापो पुष्पादिचा (ना) दिनत्रयं सिद्धिः खङ्गः स्तभन मन्त्रः । ॐ कुबेर अमुकं चौर गृह्न २ स्थापित दर्शय २ आगच्छ २ स्वाहा भस्मना कटोरकं पूरयित्वा पूजयेत् चौरं गृह्वापयति । पूर्व्वमेवा दशसहस्राणि जपेत् ततः सिद्धो भवति । इदानीमनेक प्रकार शस्त्र प्रतिपाद्य