SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११८] मन्त्र कल्प संग्रह अधुना देवकुल रक्षा स्तम्भनमोहनोच्चाटनविद्वेषणवशीकरण भूतशाकिनीदेवीनामाभिधानानि मन्त्राणि विद्याश्च सप्रपञ्चमाहःभृङ्गीकालीकरालीपरिजनसहिते चण्डिचामुण्डनित्ये । क्षा क्षीं भू क्षो क्षः क्षणाद्ध क्षतरिपुनिवहे ह्रीं महामन्त्र वश्ये । ॐ ह्रां ह्रीं भ्र भङ्गसङ्गप्रकुटिपुटतट त्रासितोद्दामदैत्य । स्रो स्री स्र' स्रों प्रचण्डे स्त तिशतमुखरे रक्षा मां देवि पद्म ॥४। ___ भृङ्गीतिः-रक्ष, पालय, हे देवि पद्म ! किं भूते? स्तुतिशतमुखरे श्री पार्श्वनाथस्तुति शत वाचाले, पुनः किं भूते ? भृङ्गी० 'भृङ्गी च काली च कराली च तल्लक्षणो यो परिजनस्तेन सहिते, पुनः कथंभूतः ? चण्डि० चण्डिचामुण्डिभ्यां नित्ये युक्त, पुनः कथं भूतः ? क्षा० क्षा क्षी भू क्षरेभिरक्षारै क्षणाद्धन क्षतो हतो रिपुनिवहो यया सा तत्सम्बोधने हे क्षा०, पुनः किं भूते? ह्री ही लक्षाणो यो महामन्त्रस्तस्मद्व (स्य व) श्याः तत्सम्बोधने हे ह्री०, पुनः किं भूते ? ॐ भ्र भङ्ग सङ्ग भ्रकुटिपुटतटात्रासितोद्दामदैत्ये० विकटकटाक्षोच्चाटितदुष्टासुरे, पुनरपि कीदृशे ? सांस्त्रां च स्त्री स्त्रच (स्त्री च साच) स्त्रों च एतैः प्रचण्डे समर्थे इत्यर्थः । अस्य भावनामाह- इदानी देवगृहयन्त्रत्रयं तद्यथा--रम्व्यूं नामभितस्य वा व्यूं स्म्ब्यू वा संलिख्य बाह्ये हम्ल्यू वेष्ट यं, पुनरपि बाह्य षोडशस्वरान पूरयेत् । बहिरष्टदलेषु कम्ल्व्यू म्ल्व्यू म्' म्ल्यूं म्ल्यू म्ल्यू भव्यू म्म्हव्' सर्वाणि पिंडाक्षराणि संलिख्य बहिरष्टदलेषु ॐ भृगी (भृङ्गो) नमः १ ॐ काली (काल्यै) नमः २, ॐकराल्यै नमः३, ॐ चण्ड् यै नमः ४, ॐजम्भायै नमः५, ॐ चामुण्ड य नमः६, ४. अजितायै नमः ७, ॐमोहायै नमः८, बाह्य मायाबीजं त्रिधा वेष्ट य । पृथ्वीमण्डलं चतुःकोणेष क्षिकारं वज्राङ्कितम् । एतत्क्रमेण चक्र कुकुमगोरोचनया कपूरादि सुगन्धिद्रव्यैः भूर्यपत्र संलिख्य कुमारी
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy