________________
श्री पदमावत्यष्टकम्
[११६
सूत्रेण वेष्टय बाहौ धारणीयं सर्वभयरक्षा भवति अथवा एतद्यन्त्र संलिख्य श्वेतपुष्पैरष्टोत्तर शतं पूजयेत् षण्मासं यावत् लक्ष्मोसौभाग्यं सर्वकार्य सिद्धयति । ॐ नमो भगवते श्री पार्श्वनाथ धरणेन्द्र पद्मावती सहिताय सर्वलोकहृदयानदकारिणीभृङ्गीदेवी सर्वसिध्धविद्या बुधायनो कालिका सर्वविद्यामन्त्र यन्त्र मुद्रा स्फोटनाकली सर्वपरद्रव्ययोगचूर्णमथनी सर्वविष प्रमद्दिनी देवी अजितायाः स्वं कृतं विद्या मन्त्रतन्त्रयोगचूर्ण रक्षणा जंभा परसैन्य महिनी नमोदानेदरोगनाशिनी सकलत्रिभुवनानन्दकारिणी भृङ्गो देवी सर्वसिद्धविद्या बुवाइणी महामोहनी शैलोक्य सहारकारिणी चामुडा ॐ नमो भगवति २ पद्मा. बति सर्वग्रह निवारिणी फटु २ कम्प २ शीघ्रचालय २ बाहुं २ चालय २ गात्र चालय २ पादं चालय २ सवाङ्गचालय २ लोलय २ धूनय २ कम्पय २ कम्पावय २ सर्वदुष्टान् विनाशय २ सर्वरोगान् विनाशय२ जयेविजये अजिते अपराजिते जंभे मोहे अजिते ह्री२ हर हन२ दह२ पच२ धमर चल२ चालय२ आकर्षय२ माकम्पयर विकम्पय२ पम्व्यू क्षां क्षों शू क्षौं क्षः हुँ फुट ३ निग्रह२ ताडय । काल्व' स्त्रां स्त्री ह क्रॉ क्षः २ हः २ सः २ धः २ सः म्म्लव्यू ह्र रंधर कर २ ह्र.फुट ३ शङ्खमुद्रयाधर । टम्यूं पुरहू. फुट २ कठोरमुद्रया मारय २ ग्राहयर क्षम्ल्व्यू हर२ स्वस्तिक मुद्रया ताडयर
भ्व्यू रपरा प्रज्वल २ प्रज्वालय२ धम२ धूमान्धकारिणी रा२ प्रां ..' २ क्लां हः वः नन्दावर्त्तमुद्रया त्रासयर म्ल्यू खः २ चक्रमुद्रया
छिन्न २ भिन्य२ मव्यूं गः त्रिशूलमुद्रया छेदय२ भेदय२ व्यू धः चन्द्रमुद्रया नाशय २ म्लव्! "मुशलमुद्रया ताडय२ परविद्यां छेदयर परमन्त्रं भेदय२ धम्ल धम२ बंधयर मोचयर हलमुद्रया वयर वश्यं कुरु२ म्ल्यूं प्रां प्रीं प्रौं प्रः समुद्रे मज्जयर ब्म्यं ब्रां तीब्र ब्रौं ब्रः परमन्ना ला छेदय२ परसैन्यमुच्चाटव२ पररक्षां क्षः३ हुँ फटु परसैन्यं विध्वंसय२ मारय२ दारय२ विदारय २ गति स्तम्भयर