________________
११६]
मन्त्रकल्प संग्रह
लिकायां प्रक्षिप्य राज्यमहतमप्रभृतीनां वश्यां भवति । कालिकप्रयोग ह्रीं द्र नगरं नृपं क्षोभयति । नामभितोः बहिः ठकारद्वयं वेष्टय । बाह्य षोडशा मायादेयं । बाह्य माया त्रिवेष्ट य एतद्यन्त्र कुंकुमगोरोचनादि शुभद्रव्यैर्भू ये लिखेत, कुसुभरक्तसूत्रोण वेष्टय रक्त करणवीरपुष्परष्टोत्तरशतानि जापे क्रियमाणे पुरक्षोभो भवति - ।.. नामाक्षाराणि नित्यं जपेत् नृपं पुरं ग्रामञ्च क्षोभयति । षट्कोणमध्ये यन्नामभितो बाह्य य""संपुटस्थं कोणेष रं देयं । ज्वलनसहित एतद्यन्त्र प्रमशानाङ्गार काकपिच्छलेखिन्या श्मशानकर्पटे वा लिखेत् । श्मशाने निखनेत सद्य उच्चाटयति । अनेन मन्त्रेणाभिमन्त्रितं कृत्वा निखनेत ॐ ह्रां ह्रीं ह्र ह्रीं ह्रीं फटू वः नामभितो ठ वेष्ट य बहिरष्टदलं री रं रों रै र: सलिख्य वायसरधिरेण यस्य नाम लिखेत् स महाज्वरेण गृह्यते । षट कोणमध्ये यं नाम गभितो कोणेष यं ६ नाह्व निरन्तरं यं पूरयेत् एतद्यन्त्र विषेण श्मशानाङ्गारेण कनकरसेन पादपांशुना सह भूर्णे यस्य नाम आलिखेत, प्रतवने निर्जन्त ॐकारं वेष्ट य बहिरष्टाद्धं यः देयं । एतद्यन्त्रं विषकनकरसेन ध्वजाग्रपटे यस्य नाम लिखित्वा श्मशाने निखनेत, उच्चाटयति यस्य नाम मध्ये यम्ल्यू सम्पुटस्थ बहिश्चतुईले देयम् । एतद्यन्त्र स्मशानाङ्गारेणलिम्बपत्ररसेन ध्वजपट्टे लिखित्वा ध्वजाग्रे बध्धं उच्चाटयति यकारं नाम आग्नेयमण्डलं कोणेषु रं देयं स्वस्तिकामाता भूषित इंदं यन्त्र बितोनकरसेन नाममालेख्य खरमूत्र स्नापिते सद्य ऊच्वाटयति देवदत्त प्रसाद ह्रींकारं वारत्रय तु वेष्टय एतद्यन्त्रां तालपत्र कंटकेन लिख्य कुम्भमध्ये स्थाप्यं मायाबीजं त्रिविधं नामभितं बहिर-. प्टार्द्ध माया देयं । एतद्यन्तां कुङ्क.मगोरोचनया भूर्ये विलिख्य बाहौ धारणीयं ग्रहभूतपिशाचरक्षसां डाकिनीप्रभृतीनां पीडा न भवति । मायाबीजं नामभितो द्विषा प्रमाणं अग्रे वज्राङ्कितं दिक्षु लंकार