SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह विहिताऽमृतसंगमहोदयता, शिवशर्मविलास महोदयता। वरितेह जिनेन शिवाङ्गभुवा, नमताऽत इमं गिरिनारगिरिम् ।।३।। धृतिधूतकुकर्मकलङ्कमलाः, . कमलामपुनभर्ववासगृहाम् । वृणतेऽत्र सुधामनि योगिगणा, नमताऽत इमं गिरिनारगिरिम् ।।४।। सुरकिन्नर खेचरराजनतः, - स्वकदर्शनपावितसज्जनतः । . नतदेहिहितं यदसौ कुरुते, नमताऽत इमं गिरिनारगिरिम् ।।५।। इत्थ स्तुतो रैवतनामधेयो, . धरधिराजो धराणीप्रसिद्धः। कुर्याज्जनं भक्तिभरावनम्र, योग्यं सुकल्याणपरंपरायाः ।।६।। (इति गिरिनारगिरितीर्थस्तोत्रम् ) श्रीसुवर्णदुर्गस्थजैनचैत्यस्तोत्रम् (उपजातिवृत्तम ) श्रीआदिनाथादिजिनेन्द्रबिम्ब _ प्रतिष्ठिताऽपूर्वपवित्रशोभम् । सुवर्णदुर्गाभरणायमानं, __चतुर्मुखाख्यं जिनचैत्यमीडे ॥१॥ यस्यातितुङ्गत्वविलोकनेन, - तारङ्गचैत्यं स्मृतिमार्गमेति । श्रीनाहडाह्वाननरेन्द्रकाल ___भवं स्तुवे तज्जिनवीरचैत्यम् ।।२।। अन्यच्च पाख्यिजिनेन्द्रधाम स्फुरद्यशोराशिमिवोज्ज्वलश्रि।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy