SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री कीर्तिचन्द्रमुनिस्तुतिः तमिस्रा वा पंक्तिः शमितसुकृताऽभूदवसिता, मुनीन्द्रो वः पुष्यात्स सुखलतिकां सिद्धिविजयः ।।६।। शिवं दातोदात्तो दलितजनसंतापनिवहः, सदानन्दी नन्दी भविजनमनोऽम्भोजविततेः रविभव्यो भव्योल्बणकलिकलाखण्डनविधौ, स वो धीरो धीरो भवतु शमिनां सिद्धिविजयः ।।७।। सुराद्रिाऽद्रिर्वाऽऽचरति महिमाऽऽरामहिमरुक, सुधीर्येनाऽयेनाऽखिलजनकृते धैर्यकलया। · भिदाऽऽलोकालोकाऽघगणतमसां स्वस्य समुदा द्रुत दाता दाता भवतु खमखं सिद्धिविजयः ।।८।। स्तवनमिति प्रमोद सत्सभासप्रमोद, पठतु नृहितरङ्ग पुण्यवाद्धौं तरङ्गम् । मुनियशसि सुमेधं धर्मवीरुत्सु मेघ, वृजिनहरणकारं - भूरिकल्याणकारम् ॥६॥ . श्रीकीर्तिचन्द्रमुनिस्तुत्यष्टकम् प्रशान्तिमार्गाऽनुगतः प्रशान्त तमास्तत श्वेतकरप्रकाशः । संप्रीणिताऽशेषचकोरचेताः, श्रीकीर्तिचन्द्रो बिजयं बिभर्तु ॥१।। शुभोदयं पूर्णकलं प्रवृद्ध ___ पुण्यालिचेतो विहरन्तमीशम् । गवां भरैः को मुदमेधयन्तं, . श्रीकीर्तिचन्द्र नमत प्रयत्नात् ।।२।। प्रसपिपुण्याऽमृतनिझरेण, प्रह्लादिना सत्सुमनोवरेण । लोकेषु शांति ददता जनोऽयं, - श्रीकीर्तिचन्द्रेण भवेत्सनाथः ।।३।। शुभौषधीशाय लसन्महिम्ने, महामहीमण्डलमण्डनाय ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy