SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५२] मन्त्रकल्प संग्रह कंदर्पकोभेदनकारणाय, श्रीकीर्तिचन्द्राय नमः कुरुध्वम् ।।४।। सुवृत्तताशीतलताजनोप कारित्वनैमल्यप्रसन्नताऽऽद्य : । गुणैरतुल्यैरमित रवापि, श्रीकीत्तिचन्द्रादपरं न धाम ।।५।। अनन्यसादृश्यकलां यदीया मप्राप्न वञ्शक्रपुरोहितोऽपि । ययौ तदर्थं किम् लेखशालां, श्रीकीत्तिचन्द्रस्य विनौमि तस्य ।।६।। महेशमौल्यञ्चितपादपद्म, हतप्रदोषे शुचिचन्द्रकान्ते । विराजमाने दिविसत्प्रतिष्ठे, . श्रीकीर्तिचन्द्रे भवतात् सुभक्तिः ॥६॥ सौम्य! प्रकृत्या शुभदृष्टिधारिन् ! , ___सदाशिचारिन् ! शुभकार्यकारिन् !! महादशासंस्थितसौख्यकारिन् !, कल्याणकारिञ्जय कीत्तिचन्द्र ! ।।६ इत्थं गीतगुणो गुरुर्गुणगणैर्गाङ्गेयनीरोज्ज्वलै श्चञ्चच्चित्रचरित्रचारुचरणैश्चेतश्चमत्कारदः । कल्याणावलिवल्लिपल्लवविधी संवादिवारिप्रदस्तत्त्वातत्त्वविवेचनो विजयतां श्रीकीत्तिचन्द्रो मुनिः ।।९।। . अथ स्वगुरु श्रीकेसरविजयचरित-स्मृतिः जयति गुरुः स कलावान्, यत्करपातेन भवति निस्तापम् । माहक्षशिष्यचातक ____ शिशुहृदयं शोक संतप्तम् ॥१॥ जयति सदा मरुदेशः शेरगढाभिधपुरं च यत्र गुरुः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy