________________
५२]
मन्त्रकल्प संग्रह
कंदर्पकोभेदनकारणाय,
श्रीकीर्तिचन्द्राय नमः कुरुध्वम् ।।४।। सुवृत्तताशीतलताजनोप
कारित्वनैमल्यप्रसन्नताऽऽद्य : । गुणैरतुल्यैरमित रवापि,
श्रीकीत्तिचन्द्रादपरं न धाम ।।५।। अनन्यसादृश्यकलां यदीया
मप्राप्न वञ्शक्रपुरोहितोऽपि । ययौ तदर्थं किम् लेखशालां,
श्रीकीत्तिचन्द्रस्य विनौमि तस्य ।।६।। महेशमौल्यञ्चितपादपद्म,
हतप्रदोषे शुचिचन्द्रकान्ते । विराजमाने दिविसत्प्रतिष्ठे, .
श्रीकीर्तिचन्द्रे भवतात् सुभक्तिः ॥६॥ सौम्य! प्रकृत्या शुभदृष्टिधारिन् ! ,
___सदाशिचारिन् ! शुभकार्यकारिन् !! महादशासंस्थितसौख्यकारिन् !,
कल्याणकारिञ्जय कीत्तिचन्द्र ! ।।६ इत्थं गीतगुणो गुरुर्गुणगणैर्गाङ्गेयनीरोज्ज्वलै
श्चञ्चच्चित्रचरित्रचारुचरणैश्चेतश्चमत्कारदः । कल्याणावलिवल्लिपल्लवविधी संवादिवारिप्रदस्तत्त्वातत्त्वविवेचनो विजयतां श्रीकीत्तिचन्द्रो मुनिः ।।९।। .
अथ स्वगुरु श्रीकेसरविजयचरित-स्मृतिः जयति गुरुः स कलावान्,
यत्करपातेन भवति निस्तापम् । माहक्षशिष्यचातक
____ शिशुहृदयं शोक संतप्तम् ॥१॥ जयति सदा मरुदेशः
शेरगढाभिधपुरं च यत्र गुरुः ।