SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४८] मन्त्रकल्प संग्रह पूताः स्मरन्ति पुनरागमनाय यस्य, संदर्शनाय गणिनोऽस्य गुणाकरस्य ||४|| ७ उपदेश प्रभाव चरितम् -- येनोपदेशवचनैर्विविधैस्तपोभि, रुद्बोधितानि मुनिगेहि कदम्बकानि । आजीवितान्तमधि जाग्रति धर्मकृत्ये वाराधयन्ति किल सिद्धिमपि क्रमेण ||५|| ८ वासक्षेप प्रभावचरितम् यत्त्पाणिवासवशजातविशुद्धभावा, दावानलाभभववासमपास्य मर्त्याः उद्भासयन्ति मुनिमार्गमपास्तमोहूं, निर्वापयन्ति भव ताप निबन्धनानि ॥ ६ ॥ शास्त्रसंशोधनचरितम् - येन प्रमादरहितेन परोपकृत्ये, संमाजितानि कविबन्ध सुमौक्तिकानि । कोश स्थितेषु भजतेऽक्षयभावमेषः कण्ठस्थितेषु खलु तेषु विराजतेऽज्ञः ||७|| १० प्रतिष्ठा प्रभावचरितम् - चारूप- पाञ्चसर-भोगिनि मातरादि, तोर्थेषु येन विहितानिपप्रतिष्ठाः, जाता जयाय जगतो विजयाय संघे, सेयं प्रभाबकणिका ग ुरुगौरवस्य ||८|| ११ सूरिमन्त्र जाप चरितम्श्री गौतमादि गणिवृन्द विचारपूत, भूतादि भाव भयभङ्गकरं कलाढ्यम् । त्रिर्वारमस्त वृजिनोऽथ जिनोपदिष्टं, मन्त्र जाप स सुधीः प्रबल प्रतापम् ॥६॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy