________________
श्री विजयसिद्धि सरिचरितम्
[४६
धयाना
१२ पर्वतिथिविचारचरितम्• नो जैन टिप्पणक मस्ति जिनागमोक्त,
श्रीसिद्धसेन गणिवाक्यमिदं विभाव्य । लोकान्तरोऽपि किल लौकिकटिप्पणेन,
कार्यस्तपो विधिरिनोदयपर्वबद्धः ।।१०।। . श्रुत्वा यदीय मुख निर्गतमे तदाज्ञा,
वाक्यं विहाय तिथिपर्वविराधकत्वम् । श्री हीरसूरिचरितां तिथिपर्वपद्या- मालेभिरे बहुजनाश्चिरकालवृत्ताम् ।।११।।
१३ चातुर्मासिक-वार्षिकतपश्चरितम्वर्षतु वास समयेऽधिक निर्जरार्थी,
ह्येकान्त रोपवसनानि सदावितेने । तप्तानि. वत्सर तपांसि बहूनि तोष
धैर्यक्षमाक्षपितकर्ममलानि येन ।।१२।।
. . १४ तपोविशेष चरितम्. वार्धक्यमेति निकट हृतदेहतेज
स्तूर्ण तरामि भवनीरनिधि स्वशक्त्या । मत्वेति गाढधृततीव्रतपोरुपोत
श्चितनिधाय परमात्मपदे विशुद्ध ॥१३।। त्रिंशत्समाः समधिका गतवत्य एव
मेकान्तरोपवसनानि वितन्वतोऽस्य । षष्ठाष्टम प्रभृति दीर्घतपांसि चास्य,
शक्नोति को गणयितु गणनाचणोऽपि ॥१४॥
___ १५ अप्रमादचरितम्वर्षाणि सप्तनवतिर्जनितो गतानि,
श्रामण्यलाभदिनतोऽग्निमुनिप्रमाणि। ज्ञानार्जने तपसि योगविधी क्रियासु,
अद्यापि जाग्रति गुरोर्महिमोऽजितानि ॥१५।।