________________
श्री ऋषिमण्डलस्तोत्र
(१३६
देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा।
तयाछादितसर्वाङ्गमांमां हिंसन्तु भूमिपाः ।।५७।। देवदेवस्य यच्च तस्य चक्रस्य या विभा।
तयाछादिसर्वाङ्गमांमां हिंसन्तु शत्रवः ॥५८।। देवदेवस्य यच्चकं तस्य चक्रस्य या विभा।
तयाछादितसर्वाङ्ग मांमां हिंसन्तु ग्रामिणः ।।५।। देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा।
तयाछादितसर्वाङ्ग मांमां हिंसन्तु दुर्जनाः ॥६०।। देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा।
तयाछादित सर्वाङ्गमांमां हिसन्तु व्याधयः ॥६१।। श्री गौतमस्य या मुद्रा तस्याया भुवि लब्धयः ।
___ताभिरभ्यधिकं ज्योतिरह सवनिधीश्वराः ।।६२।। पातालवासिनो देवा देवाभूपीठवासिनः ।
. सुस्वर्गवासिनो देवाः सर्वे रक्षन्तु मामिनः ॥६३।। येदवधिलब्धयो ये तु परमावधिलब्धयः ।
ते सर्वे मुनयो देवा मां संरक्षतु सर्वतः ।।६४।। .. ॐ श्री ह्रीश्च धतिर्लक्ष्मीगौंरो चण्डी सरस्वती।
जयांबाविजयाक्लिन्नाऽजितानित्पामदद्रवाः । ६५।। कामांगा कामबांणा च सानंदा नन्दिमालिनी। . . माया मायाविनी रौद्री कला काली कलिप्रिया ।।६६।। एताः सर्वा महादेव्या वर्तन्ते या जगत्त्रये।
मह्य सर्वाः प्रयछत्र कान्ति लक्ष्मीं धृति मतिं ॥६७।। दुर्जना भूतवेतालाः पिशाचा मुग्दलास्तथा।
ते सर्वे उपशाम्यतु देवदेवप्रभावतः ॥६८।। दिव्यं गोप्य सुदुः प्रापं श्रीऋषिमण्डलस्तवः ।
भाषितंतीर्थनाथेन जगत्त्राणकृतेऽनघः ।।६।। रणे राजकुले वह्नौ जले दुर्गे गजे हरौ। . .. श्मशाने विपिने घोरे स्मृतो रक्षति मानवं ॥७०।।