SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४०] मन्त्रकल्प संग्रह राज्यभ्रष्टा निजं राज्यं पदभ्रष्टा निजं पदं। लक्ष्मीभ्रष्टा लभेत्लक्ष्मी प्राप्नुवन्ति न शंसयः ।।७१।। भार्यार्थी लभते भार्या सूतार्थी लभते सूतं । वित्तार्थी लभते वित्त नरः स्मरणमात्रतः ।।७२।। स्वर्णे रूप्ये पटे कांस्ये लिखित्वा यस्तु पूजयेत् । तस्यै चेष्टमहासिद्धिर्ग हे वसति शाश्वती ।।७३।। भूर्यपत्र लिखित्वेदं गलके मूनि वा भूजे। धारितं सर्वदा दिव्यं सर्वाभीतिविनाशनं ।।७४।। भूतैः प्रेतै हैर्यक्ष : पिशाचैर्मुद गलैनलैः । वातपित्तकफोद्रकमुच्यते नात्र संशयः ।।७५।। भूर्भुवःस्वस्त्रयिपाठे वत्तिनः शाश्वता जिनाः। . .. तैः स्र तैर्वदितैदृ ष्टर्यत्फलं तत्फलं स्मृतेः ।।७६।। आचाम्लादितपः कृत्वा पजयित्वा जिनावलीं। . ___ अष्टसाहस्रको जाप: कार्यस्तत्सिद्धिहेतवे ॥७७।। , शतमष्टोत्तरं प्रातर्ये पठंति दिनेदिने। , तेषां न व्याधयो देहे प्रभवंति च संपदं ।।७।। अष्टमासावधि यावत्प्रातः प्रातस्तु यः पठेत् । . स्तोत्रमेतन्महातेजस्त्वहबिंब स पश्यति ।।७।। दृष्टे सत्यस्तो बिबे भवे सप्तमके ध्र व। . , पदं प्राप्नोति विश्वस्तं परमानन्दसंपदं । ८०।। एतद्गौप्यं महास्तोत्र न देयं यस्य कस्यचित् । । - मिथ्यात्ववासिनेदत्तं बालहत्या पद्दे पदे ।।८१ । इदं स्तोत्र महास्तोत्रस्तुतीनामुत्तमं परं । * . - पठनात् श्रवणाज्जापात, लभ्यतेपदमव्ययं ।।२।। (इति गौतमविरचितमृषिमण्डलस्तवनम्) एतत्स्तोत्र पठयित्वा यन्त्रोपरि पुष्पांजलिंक्षिपेत (अथ चतुर्विंशतितीर्थंकरपूजायाः प्रारम्भो (लिष्यते) ये जित्वा निजकर्मकर्वशरिपून्कैवल्यमाभेजिरे . 1. दिव्येन ध्वनिनावबोधनिखिलं चंक्रम्यमाणा जगत । .
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy