________________
१४०]
मन्त्रकल्प संग्रह
राज्यभ्रष्टा निजं राज्यं पदभ्रष्टा निजं पदं।
लक्ष्मीभ्रष्टा लभेत्लक्ष्मी प्राप्नुवन्ति न शंसयः ।।७१।। भार्यार्थी लभते भार्या सूतार्थी लभते सूतं ।
वित्तार्थी लभते वित्त नरः स्मरणमात्रतः ।।७२।। स्वर्णे रूप्ये पटे कांस्ये लिखित्वा यस्तु पूजयेत् ।
तस्यै चेष्टमहासिद्धिर्ग हे वसति शाश्वती ।।७३।। भूर्यपत्र लिखित्वेदं गलके मूनि वा भूजे।
धारितं सर्वदा दिव्यं सर्वाभीतिविनाशनं ।।७४।। भूतैः प्रेतै हैर्यक्ष : पिशाचैर्मुद गलैनलैः ।
वातपित्तकफोद्रकमुच्यते नात्र संशयः ।।७५।। भूर्भुवःस्वस्त्रयिपाठे वत्तिनः शाश्वता जिनाः। .
.. तैः स्र तैर्वदितैदृ ष्टर्यत्फलं तत्फलं स्मृतेः ।।७६।। आचाम्लादितपः कृत्वा पजयित्वा जिनावलीं। .
___ अष्टसाहस्रको जाप: कार्यस्तत्सिद्धिहेतवे ॥७७।। , शतमष्टोत्तरं प्रातर्ये पठंति दिनेदिने। ,
तेषां न व्याधयो देहे प्रभवंति च संपदं ।।७।। अष्टमासावधि यावत्प्रातः प्रातस्तु यः पठेत् ।
. स्तोत्रमेतन्महातेजस्त्वहबिंब स पश्यति ।।७।। दृष्टे सत्यस्तो बिबे भवे सप्तमके ध्र व। . ,
पदं प्राप्नोति विश्वस्तं परमानन्दसंपदं । ८०।। एतद्गौप्यं महास्तोत्र न देयं यस्य कस्यचित् । ।
- मिथ्यात्ववासिनेदत्तं बालहत्या पद्दे पदे ।।८१ । इदं स्तोत्र महास्तोत्रस्तुतीनामुत्तमं परं । * . - पठनात् श्रवणाज्जापात, लभ्यतेपदमव्ययं ।।२।।
(इति गौतमविरचितमृषिमण्डलस्तवनम्) एतत्स्तोत्र पठयित्वा यन्त्रोपरि पुष्पांजलिंक्षिपेत (अथ चतुर्विंशतितीर्थंकरपूजायाः प्रारम्भो (लिष्यते)
ये जित्वा निजकर्मकर्वशरिपून्कैवल्यमाभेजिरे . 1. दिव्येन ध्वनिनावबोधनिखिलं चंक्रम्यमाणा जगत । .