________________
श्री ऋषभमण्डलस्तोत्र
___प्राप्ता नितिमक्षयामतितरामंतातिगामादिगां ___ यक्ष्ये तान् वृषभादिकान् जिनवरान्वीरावसानानहम् ।।१।।
ह्री ऋषभादिवर्द्ध मानांतास्तोर्थकराः परमदेवा अत्रावतरत् संवौषट् अनेन कणिकामध्ये पुष्पांजलि प्रयुज्याह्वयेत् इति आह्वान
ह्रीं ऋषभादिवर्द्ध मानांतास्तीर्थ कराः परमदेवा अत्र मम सन्निहिता भवत बषट् अनेनसन्निधापन। .
अथ पूजाकर्पू रपंकजपरागसुगन्धशीत राकाशशांकविमले: सलिलैहलोधैः । सन्मित्रतामुपगत मधुरैर्लघिष्ठद्विद्वादशप्रमजिनांह्रियुगं महामि ।।१।। (ॐह्रीऋषभादिवर्द्ध मानांतास्तीर्थंकराः परमदेवेभ्योजलं) काश्मीरपूरघनसारगतोद्यभाव बाह्यांतरंगपरितापहरैः पवित्र । श्रीचंदनोत्कटरसः सुरसैः सुभ तयाद्विद्वादशप्रमजिनांह्रियुगं महामि।।२।।
- (ॐहींमित्यादिगधं ) .. माधुर्यगन्धनिवहान्वितदिव्यदे हैः कुदेदुमागरकफोज्वलचारुशोभैः । शाल्यक्षत: सुभगपात्रगतै रखण्डैद्विद्वादशप्रमजिनांह्रियुगं महामि ।।३।। . . (ॐह्रीमित्यादि अक्षतं ) . __मंदारकुदकमलान्वितपारिजात ।
. . जातोकदंबवरशोलिकसत्प्रसूनैः । गन्धागत भ्रमरजातरवप्रशस्त. . द्विद्वादशप्रमजिनांह्रियुगं महामि ।।४।।
(होमित्यादि पुष्पं ) नानारसैजिनरवैरिव चारुरूपैः
__ श्रीकामदेवनिबहैरिव भक्ष्यजातैः। सद्व्यंजनैः स्वरकरैरिव लक्षणोघे
द्विद्वादशप्रमजिनांह्रियुगं महामि ।।५।।
(ह्रोमित्यादिनैवेद्य) दीपव्रजैरमलकोलकलापसारै
निर्धू मतामुपगतैः सरलं ज्वलद्भिः ।