________________
श्री उपसर्गहरस्तोत्र
- [१०५
सम्यक् त्वं भवे २ पार्श्वजिनचन्द्रः जन्मनि २ हे श्रीपार्श्वनाथस्वामिनो नामग्रहणेन क्षुद्रोपद्रवानां नाशन मिति गाथार्थः । अस्य भावमाहवं झं ह्वपक्षिनामभितस्य बहिः ठकारं वेष्टयेत् बहिः षोडशस्वरैरावेष्टय बहिरष्टदलेष पार्श्वनाथ ह्री श्री स्वाहा बाह्य द्वादशपशेषु हर हर दातव्यं बाह्य क्ष्वी वी हंसः वेष्टयेत् बाह्य हंकारयुग संघटस्थं बहिः पकारयुग्मसंपुटस्थं बहिः क्ष्वीकारं त्रिगुणं वेष्ट्यं एतद्यन्त्रस्य मन्त्रः ॐ झ व ह्वः पक्षि क्ष्वी वो हंसः स्वाहा । एतन्मन्त्रेण श्वेतपुष्पैरष्टोत्तरशतप्रमाणैदिनत्रयं यन्त्र पूजयेत्। शांतिकपौष्टिकज्वररुक्शाकिनीभूतप्रेतराक्षसकिन्नरप्रभृतीन्ताशयति। यन्त्रं तु शुभद्रव्य र्यपत्र सलिख्य कुमारीसूत्रेण वेष्ट्य बाहो धारणीयं सर्वसम्पत्कल्याण करो यन्त्रोऽयं भवति । द्विजपार्श्वदेवगणिविरचितं यत् किमपि धरणेन्द्रपार्श्वयक्षपद्मावतोप्रमुखाभिः स्वदेवताभिर्मम क्षन्तव्यमिति यच्च. किञ्चिद्विरूपं मन्त्र भाष्ये तस्य सर्वस्य मिथ्यादुष्कृतमिति। ... ... इति श्री उपसर्गहरस्तोत्रवृत्तिः ।। .