________________
१०६]
मन्त्रकल्प संग्रह
धरणोरगेन्द्र स्तवन धरणोरगेन्द्रसुरपति, विद्याधर पूजितं जिनं नस्वा,
क्षुद्रोपद्रवश मनं, तस्यैव महास्तवं वक्ष्ये ।।१।। सुरलोकनाथपूजित हर हर हर हार रोषजुष्टमपि ।
पन्नगविषं महाबल शुक्लध्यानानलाक्षिपेत ।।२।। विद्यासहस्रषोडश-गणनायकवीरवद्धितानंदः । . ...
पन्नगकूलं कुलोत्तमं निविषतां नय नयाभिगमात ।।३।। सर्वेऽपि महानागा नागाधिपकृतफणतपच्छाया।
कलिकुड दंड निहता, नश्यंति विषापहारेण ।।४।। ॐ कार संपुटगत वामकरे दण्डरूपकं ध्यात ।
- ज्वालाभिः परिस्फुरित कलिकुण्डाज्ञामवा मोघं ।।५॥ नाशयति सर्वनागान् भूतान् व्याला ग्रहांश्च विस्फोटान् ।
___ज्वाला गर्दभशाकिनी-विषवेगांश्चापि रोगांश्च ।।६॥ मारणं स्तंभनं चैव, शत्रोरुच्चाटन तथा ।
मोहनं द्वेषणं चापि, क्रियाभेदात् करोति तत् ।।७।। दैत्यामरेन्द्र पूजित निर्नाशित दुष्ट कर्ममलपट्रलः
क्षपय जिन हुं फुट त्वं पन्नगकुलविषम विषदर्पम् ।।८।। निर्मथितभयोल्वण षोडश-विद्याधिपत्त्वम्पपन्नम्।'
श्रीपार्श्वनाथ विषहर हलि २ मासंगिनी स्वाहा ।।६।। ॐ हर हर हुतभुक् पवनैरितिज्वलन्तमंकुशं ध्यायेत्।
प्रक्षालयति सरोषं, पुनरुक्तं भॊग हस्तोयऽम् ।।१०।। आगच्छन्तु महानागाः पन्नगाश्च महाविषाः
___ गरुडस्येमां विद्यां हलि २ मातंगिनी स्वाहा ।।११।। श्रीपार्श्वनाथ सुरपति मुकुटतटोदष्टपादनलिनयुगः
नागाष्टकुलविषापह हा हि हो हे है हो हो ह हः ।। १२ सकलभुवनाभिनंदित गरुडस्त्त्वं पन्नगेन्द्रकृतपूजः ।
विषम विषानलशमनो जलदेवज जलप्लुतालोकः ।।१३।। दैत्योपसर्ग भोषण-जलधरधारानिपातधौतमलः ।
सर्वज्ञ नाग वंदितसर्वविषाक्षेपण नमस्ते ।।१४।।