SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धरणोरगेन्द्र स्तवन [१०७ • ॐ हन २ दह २ पच २ मथ २ संहर२ क्षप हुं च बालकलिकुड । धम २ पूरय २ विषोल्वण हुं फुट २ स्वाहा ।।१५।। ॐ पच २ मरु २ फुरु २ फार २ फलदस्त्वम् ।। किलि २ किलि २ कलितैः कुलिकड कला कलापज्ञः ।।१६।। ॐ यः यः सः सः हः हः च: चः उसरिल्लिरुहरुहांत संत स्त्वं । विषवह्नविध्यापनं कुरु शीघ्रमुरुप्लवाख्यानात् ।।१७।। दंष्ट्राकरालभीषणकषितासुरजलदजलधरापातैः अभ्यस्त तपोजलजाज्वलंत दुह दुष्टनागविषं ।।१८।। कमलदलस्थित दिपतिमध्ये भुजगावतं जिनं नत्त्वा । . षोडशदेव्योपगतं बीजाक्षरसंयुततद्धी ।। ।। वंध्यानां सुतजननं म्रियमाणापत्यरक्षणपरमम् । पद्ममिदं रोगहरं ग्रहशाकिनीभूतनिर्नाशं ।।२०।। पालिका दुष्टक सर्वा गगत पद्ममिदं ध्यायतोऽमृत प्लवहं । - कुर्याद्विषापहारं प्रणवाद्य : पंचभिर्वणः । २१।। . व्यस्त-समस्तविपत्यं. बहुधा परिकल्प पंचभिर्वणः । - जिननामाक्षरसहित : पदं २ सर्व विषमथनं ।।२२।। क्षिप ॐ स्वाहा पंचकमनिंदित पंचभूतकृत कल्प। . _ नागाष्ट कुलोपेतं सत्वरजस्तमः कलानुगत ।।२३।। • रेफ संपुटमध्यस्थं, ककारं वह्निमडले । ___ आशंतं दीपवर्णाभं त्रासयेत्रिदशानपि ।।२४।। नीलोत्पलदलस्यामं, हकारं यो परिस्थित । ठकारं वेष्टित शुद्ध पर्वतानपि चालयेत् ।।२५।। ल सद्ध्वजध्वजाक्रांतं इन्द्रगोपुरमध्यग। पद्म किंजल्कसंकासं स्तंभये त्रिपुरांतकम् ।।२६।। कुदेंदु शंखवर्णाभं, निर्वाहं यस्तु चिंतयेत् । निर्विषं कुरुते क्षिप्रं विष स्थावरजंगमम् ।।२७।। हरहारशंखगौरं ठकारं कलशांतिग। हकारं वेष्टित शुद्ध प्लवगविषनाशनम् ।।२८।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy