________________
धरणोरगेन्द्र स्तवन
[१०७
• ॐ हन २ दह २ पच २ मथ २ संहर२ क्षप हुं च बालकलिकुड ।
धम २ पूरय २ विषोल्वण हुं फुट २ स्वाहा ।।१५।। ॐ पच २ मरु २ फुरु २ फार २ फलदस्त्वम् ।।
किलि २ किलि २ कलितैः कुलिकड कला कलापज्ञः ।।१६।। ॐ यः यः सः सः हः हः च: चः उसरिल्लिरुहरुहांत संत स्त्वं ।
विषवह्नविध्यापनं कुरु शीघ्रमुरुप्लवाख्यानात् ।।१७।। दंष्ट्राकरालभीषणकषितासुरजलदजलधरापातैः
अभ्यस्त तपोजलजाज्वलंत दुह दुष्टनागविषं ।।१८।। कमलदलस्थित दिपतिमध्ये भुजगावतं जिनं नत्त्वा ।
. षोडशदेव्योपगतं बीजाक्षरसंयुततद्धी ।। ।। वंध्यानां सुतजननं म्रियमाणापत्यरक्षणपरमम् ।
पद्ममिदं रोगहरं ग्रहशाकिनीभूतनिर्नाशं ।।२०।।
पालिका दुष्टक सर्वा गगत पद्ममिदं ध्यायतोऽमृत प्लवहं ।
- कुर्याद्विषापहारं प्रणवाद्य : पंचभिर्वणः । २१।। . व्यस्त-समस्तविपत्यं. बहुधा परिकल्प पंचभिर्वणः । -
जिननामाक्षरसहित : पदं २ सर्व विषमथनं ।।२२।। क्षिप ॐ स्वाहा पंचकमनिंदित पंचभूतकृत कल्प। .
_ नागाष्ट कुलोपेतं सत्वरजस्तमः कलानुगत ।।२३।। • रेफ संपुटमध्यस्थं, ककारं वह्निमडले ।
___ आशंतं दीपवर्णाभं त्रासयेत्रिदशानपि ।।२४।। नीलोत्पलदलस्यामं, हकारं यो परिस्थित ।
ठकारं वेष्टित शुद्ध पर्वतानपि चालयेत् ।।२५।। ल सद्ध्वजध्वजाक्रांतं इन्द्रगोपुरमध्यग।
पद्म किंजल्कसंकासं स्तंभये त्रिपुरांतकम् ।।२६।। कुदेंदु शंखवर्णाभं, निर्वाहं यस्तु चिंतयेत् ।
निर्विषं कुरुते क्षिप्रं विष स्थावरजंगमम् ।।२७।। हरहारशंखगौरं ठकारं कलशांतिग।
हकारं वेष्टित शुद्ध प्लवगविषनाशनम् ।।२८।।