SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह १०८ ] . हस्तांगुलीषु संन्यस्त वामकरे भूतपंचकम् । . सकल मपहरन्ति विष' साधक मुष्टिक्रमा बंधात ॥२ धरणोरगेन्द्र सुरपति विद्याधर- दैत्यदेवताभिनतं । जिनगरुडमप्रमेयं चतुर्वर्णविभूषित ||३०|| आजानुकनकगौरं प्रानाभिशंखकु दहरधवलं । कंठतो नवदिवाकर कांति तुल्यमामूर्द्धतोञ्जननिभं गरुडस्वरूपम् ||३१|| ||३१|| ॐ स्वर्ण २ पक्षं वैनतेय महाबलं नागांतकं जितारि (रिच) प्रजितं विश्वरूपिणं ||३२| विनितायाः सुतं दैत्यं, विहग पन्नगेश्वरं । गरुत्मत स्वमेखं च ताक्ष्यं काश्यपनंदनं ॥ ३३ ॥ द्वादशैतानि नामानि गरुडस्य महात्मनः । यः स्मरेत्प्रातरुत्थाय, स्नातो वा यदि वा शुचिः ||३४|| विष न क्रमते तस्य न च हिसंति पन्नगाः । दुष्ट द्रावयन्त्येवं सर्वकार्यारित साधयेत् ॥३५॥ एवं भूतैश्च यो नागैः पार्श्वनाथं स्मरेज्जनः । तस्य दोषाः प्रणश्यंति, विष' च प्रलयं व्रजेत् ग्रहदुस्थ सुस्थजनन, सर्वविषोच्छेदन प्रशांतिकरमः । ।।३६॥ प्रध्वस्तदुरितनिचयं पार्श्व योगीश्वरं वंदे || ३ || इति मालामंत्र पद रभिष्टुत यः स्मरेत्त्रिसंध्यमपि । सं करोति नागक्रीडां शिव इव विषवेदनातीतः ॥३८॥ भक्तिजिनेश्वरे यस्य, गंधमाल्यानुलेपनैः । संपूजयति तश्चैनं यस्यैतत्सफल भवेत् ।। ३६ ।। इति धरणोरगेन्द्रस्तवनं श्रीपार्श्वदेवसत्कं मन्त्रमयं समाप्तः । पंडित श्री श्री श्रीविजय सौभाग्य । तत् शिष्य गणिमान सौभाग्य लेखकः ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy