________________
१०४]
मन्त्रकल्प संग्रह
कल्पवृक्षा: सुषमादिके दशप्रकारा दृश्यन्तेचत्तारि सागरोवम-कोडा कोडीण संतई एप्रो। एगन्त-सुसमा खलु जिणेहिं सव्वे हि निद्दिा ।।१।। तीए पुरिसाण आउ, तिन्नि उ पलिया उ तह य परिमाणं । तिन्नेव गाऊयाइं आईए भणइ समयन्न ॥२॥ उवभोग-परिभोगा जम्मंतर-सु कय बीय जाया प्रो। ... कप्पतरु समूहाम्रो, हुंति किलेसं विणा तेसि ।।३।।...' ते पुण दसप्पयारा निहिठा समय के हिं। . धीरेहि कप्पतरुणो, रुक्खा समया गयो ए ए॥४॥ मत्तंगया य भिंगा तुडियंगा दिव्व जोइ चित्तंगा। . चित्तरसा मरिणयंगा गेहागारा अणाया य ॥५॥ मत्तंगए सु मज्ज सुपिज्जं भाइणाइभिगेसु। तुडियंगेसु य संगयतुडियाणि बहुप्पया राई ।।६।। दीवसिहा जोइस नामगा य निच्च करन्ति उज्जोयं । चित्त'गेसु य मल्लं, चित्तरसा भोयणठाए ।।७ । मणियंगेसु य भूसण वराणि भवरणाणि भवण रुरकेसु । आइन्ननेसु य पत्थिय-वस्थाणि बहुप्पगाराणि ।।८।। एएसु य अन्नेसु य, नरनारिगणाण ताणभवभोगा । पुव भव पुण्णरइया इय सव्वण्णू जिणा बिति ।।६।। इत्यादयः कस्य संबंधिनी नव भवन्तीति गाथार्थः । इदानी स्तुतेरुपसंहारमाहःइय संथुप्रो महायस, भत्तिभर निब्भरेण हियएण। ता देव दिज्ज बो हिं, भवे भवे पास जिणचन्द ।।५।।
अस्या व्याख्या-संस्तव: स्तवनकोऽसौ महायशाः महाकीर्तिः पुनरपि कथंभूतः भक्तिभरनिर्भरेण हृदयेन बहुमानसप्पितेन चेतसा कथमित्यमुना प्रकारेण । पर्यन्त शान्तिपौष्टिकयन्त्रमन्त्रयुतमुच्यते तस्माद्देव देहि बोधिं यस्मादेवं तस्माद्देहि देव कं कर्मतापन्न बोधि.