________________
मन्त्रकल्प संग्रह
जयतु हेमविमलाह्वो,
जयतादानन्दविमलगुरुः ।।१८॥ जयतु विजयदानाख्यो,
__जयतु श्री हीरविजयसूरिरपि । जयतु विजयसेनः श्री
विजयदेवोऽपि जयतुतराम् ।।१६।। श्री विजयसिंह सूरि
जयतु जयतु सत्यविजय गणिराजः। जयतु कर्पूरविजयो
जयतु गणिः श्रीक्षमाविजयः ।।२०।। श्रीजिनविजयो जयता
दुत्तमविजयोऽपि जयत जनविदितः । जयत गणिपद्मविजयो,,
___ जयतु श्रीरूपविजयोऽपि ॥२१॥ विजयतां कीर्तिविजयो, ..
जयतात् कस्तूरविजयगणिराजः । जयतात् श्रीमणिविजयो,
जयत तरां सिद्धिसूरि रपि ।।२२।। ज्ञानादिधर्मरूपः,
शिवपुरमार्गः प्रदर्शितो येन। स श्रीकेसरविजयो,
मदीयदीक्षागुरुर्जयत ॥२३॥ एष गुरुक्रमरूपो,
जयघोषो वणितः समासेन । निधिवसुनवशशिवर्षे,
मुनिना कल्याणविजयेन ।।२४।। इति गणधरजयघोषस्तोत्रं सम्पूर्णम् ।
जय